पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । भीमारारा रामा मारा मारारारा मारारामा ! [रामारारारारामा मारारारामामा मा मारा ॥ ९६ ॥ मारारातेराघाते सातेऽद्यासातेसा मा सेना । नादे नासादेनामानानादे सानाशादेशा ते ॥ ९७ ॥ आधः श्लोकस्तुरगपदख्यक्षरः । द्वितीयो गजयदुबन्धः । गजपदबन्ध- स्थासंयुक्तद्विस्वरत्वम् ।। हे भीम भगवन् , रामा नायिका ! अरा कुटिला आरा गतिर्यस्याः तथाविधा सती. मारा मारणं मारस्तत्सहितेत्यर्थः । मारपपरैव यतः । तथा मारस्य आराश्चक्रधाराः ता राति तादृशी मारारारा इत्यर्थः । मारारामा मारस्यारामा विश्रान्तिस्थानं रामा भवति धनेनेति यतः आरामा । भीम कोश । रामारार । रामस्य जामदग्न्यस्य आरं शत्रुस- मूहः तस्स आरः भौमः । नाशकत्वात् तत्संबोधनम् । मा लक्ष्मीस्तां रातीति तादृशी (मारा ] इत्यर्थः ॥ हे अनादे, तब संबन्धिनी सा मा दीप्तिः भासुरता मे मम मारा । अरातेर्वैरिण आधाते गते सति । अनाश: अविनाश: आदेश आज्ञा यस्याः सा। तथा सेना नादे सति सासास्था अद्यासा अद्यति(?) अस्यति निवारयति सह(?) आशया आदेशः तस्य आशा दिक् ! तवादेशेन मुक्तिरित्याशयस्थानम् ॥ विद्युन्मा. लाभ्यां युगलकम् ३१ ९६ ॥ ९७ ।। स्फूर्जन्महाः प्रसन्त्रास्ते क्षणादेव त्वयि स्तुते । स सन्महानमुत्रास्ते यस्त्वां देव नमोऽस्तु ते ॥ १८ ॥ काञ्चीबन्धः ।। स्पष्टोडर्थः ॥ ९८॥ निजजानिं नुन्नानाजी नूनं नानाजनानजान्नानि(?) । निजानेनजानिनानुजजानूनानिजजनैः(१) ॥ ९९ ॥ हे इन स्वामिन् , ननु ऊनान् जनेर्जन्मनः हेतोः एतान् । कान् निजजनि स्वां भायाँ, तथा नुनानीन (१) नाना जनान् सुभटान् अजाश्चन्द्रागा(१) अन्नानि च अननं जीव- नम् । अजिनानि राङ्कवादीनि प्रावरणानि । अनुजाः स्वपरादयः निजा मित्रादयः । (नूनं] निश्चितम् । ननु प्रश्ने । एतानि जनेः पुनः पुनः संसार भ्रमणात् । ऊनानुजनेनिः सरतीत्यर्थः (१) त्वत्पादसेवां विनेति प्रतीतिः ॥ ९९ ।। केन क्रौञ्चो विभिन्नः कमवनतगताः के दिनेशस्य तीक्ष्णा अन्तस्थाअक्षरं किं द्विजकुलमधिकां वक्ति कां जातिमग्र्याम् । १. 'निजजानिं ननु निजान्नून नानाजनानिन न। आनेननाजिनान्नानि नुन्नेनो जननीजने ॥ इति स्यात्