पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरास्वा ज्ञातायत्तादरस्वैरवनमयनिधिर्या वरिष्ठानियोज्या ॥ ७३ ।। (अनेन सह संदानितकम् ). हे देवि, स्या समस्तानव । स्येति त्वदो रूपं सत्वे कृते । तेन स्या त्वं सा भवती इहा- स्मिञ्जगति समस्तान्समग्रानव रक्ष । या त्वमित्थंभूता ज्यायसां जगच्छ्रेष्ठानां निष्ठा परा कोटिः । तथारिवर्याणां शत्रुप्रधानानां आधीनां मनःपीडानां च नियमनाय निवारणाय वरस्याङ्गीकारस्य स्वैरं स्वातन्त्र्येण दत्ता वितीर्णा आयता दीर्घा अविनाशिनी आज्ञा शा- सनं यया । अथ वा दत्तं दानं यस्याः सा तथा । यताज्ञेति पृथगुक्तिः । स्वाराधत्वे- स्यादि । स्वाराधत्वेन सुखसेव्यतया समानि स्वप्रतिमानि ध्यानिनां योगिनां यानि यज- नानि यानाः () तानि अनयति या तस्या आमन्त्रणम् । जेथे झातव्येऽर्थे सुस्थो निश्चलो ऽवभाशः प्रकाशो यस्याः सा ज्ञेयसुस्थावभासा तथा नानापुण्यागमस्थानानाविधेषु बहु- प्रकारेषु पुण्यागमेषु धर्मशास्त्रेषु तिष्ठसि त्वम् । तथा जननमनमयज्ञाननन्द्या जनानां नमनमयं प्रणाममयं त्वत्प्रणामादागतं यज्ज्ञानं तेन नन्द्या विद्यारूपा सती नन्दनीयेत्यर्थः। वरा श्रेष्ठा धीश्च त्वम् । तथा नुतसरलमनः नुतेन स्तवेन सरलं मनश्चेतो यस्यास्तादृशि देवि । तम एव तामसम् । प्रशादिय्वात्स्वार्थे णः । तस्य तामसस्य. मोहस्यावहास्ये त्वं विभुखमीशत्वं याता गता नव्या स्तव्या । अपरं हे अमलरसतनु । अविद्यमानो मलरस आवरणं रागस्तनौ शरीरे यस्यः तस्या आहूतिः । त्वं भवती भुवि भूमौ व्यानता विधिव- न्नमस्कृता । अर्यां स्वामिनी । धीरा धैर्ययुक्ता । वन्द्या प्रणम्या । न न ज्ञा अपि तु ज्ञा सर्वदर्शिनी । यमनमननजस्थामगण्या च यमेन अहिंसास्तेयसत्यब्रह्मचर्यापरिग्रहादिवि. धिनी, तथा मननेन ज्ञानेन जातं यत्स्थाम बलं तेन गण्या परिच्छेद्या । तथा पुनाना पवि- त्रीकुर्वाणा च सती हा सुयज्ञे शोभनयजने । तथा खनिनजनजयनि अनीश्वरलोकपरि- भवकारिणि । सा एवंप्रकारा आयत्तादरस्वैः आयत्तो वश्योदरोऽभयः स्व आत्मा येषां तैः भावस्था आशयस्था ज्ञाता बुद्धाः । तथा ध्यामसत्त्वाधरास्वा ध्यामानां धूसराणां त- मोमयानां सत्त्वाधरा' "आत्मीया । अवनमयविधिः पालनमयं विधानम् । तथा वरिया श्रेष्ठा। अनियोज्या न केनचित्प्रेर्यते स्वतन्त्रेति भावः ।। ७२ ॥ ३ ॥ अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४ ।। (भाषाषट्कसमावेशः) हे. देवि चण्डि, पाहि रक्ष । अलोला अचपलापि त्वं कमला लक्ष्मीः अलोलकमला। तादृशि । तथा चित्तमेव ललामकमलं प्रधानपद्मं तदेवालयः कुलायो यस्याः । तथा महामोहस्य जन्मलक्षाव्यन्द्रास अविद्याया भङ्गे विनाशे भीममुग्रं बलं सामर्थ्यं यत्तेना- मलकलङ्के । अमलज्ञानरूपिणी सती अज्ञान निहंसीति भावः । संस्कृतमहाराष्ट्रपिशा-