पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
काव्यमाला ।


कूजत्क्रूरकपाटपीडनरुषा दत्तप्रहारैः परं
द्वारावस्थगनाय सुस्थिरभुजैर्द्वाःस्थैर्भृशं भर्त्सितः ।
कुब्जीभूय जनस्य जानुविवरैः क्षिप्रप्रवेशोत्सुकः
पृच्छत्यन्तरनिर्गतानवसरं मौनव्रतान्सेवकः ॥ ५३ ॥

द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं पुरो नेक्षते
विज्ञप्तौ गजमीलनानि कुरुते गृह्णाति वाक्यच्छलम् ।
निर्यातस्य करोति दोषगणनां स्वल्पापराधे यमः
स स्वामी यदि सेव्यते मरुतटे किं नः पिशाचैः कृतम् ॥ ५४ ॥

नित्यं राजकुले न पूज्ययजने तद्द्वारपालार्चनं
भक्तिं भूतिसमुद्भवे न तु भवे ध्यानं धने नात्मनि ।
दृष्टादृष्टविचिन्तनं नरपतौ न स्वोचिते कर्मणि
श्रीहेतोर्बत निष्फलं प्रकुरुते सर्वं जडः सेवकः ॥ ५५ ॥

सा तीव्रं जडनिम्नपातनरता नो नित्यसक्ता त्वरा
रथ्यापङ्ककलङ्कितं न वदनं न द्वारपालैः कलिः ।
यस्मिंस्तच्चिरसेवकः प्रविततं पुण्यं वनं गम्यतां
क्रूरास्ते न भवन्ति तत्र विकृतक्रोधोद्धताः पार्थिवाः ॥ ५६ ॥

हंहो कष्टविनष्ट सेवक सखे खिन्नोऽसि पोषाशया
रागश्चेद्विभवे तदेष कुपतिः क्लीबः किमासेव्यते ।
सेव्यः कोऽपि महेश्वरः स भगवान्यस्य प्रसादेक्षणै-
रक्षुण्णैः करुणास्पदीकृतमरुन्नाथो मरुत्तः कृतः ॥ ५७ ॥

राज्ञामज्ञतया कृतं यदनिशं दैन्यं तदुत्सृज्यतां
संतोषाम्भसि मृज्यतामपि रजः पादप्रणामार्जितम् ।
संतोषः परमः पुराणपुरुषः संविन्मयः सेव्यतां
यत्स्मृत्या न भवन्ति ते सुमनसां भूयो भवग्रन्थयः ॥ ५८ ॥


१. महाभारत आश्वमेधिकपर्वणि मरुत्तकथा द्रष्टव्या, द्रोणपर्वणि च पञ्चपञ्चाशत्तमेऽध्याये.