पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
काव्यमाला ।


हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं
वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः ।
किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः
सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः ॥ ७८ ॥

लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते
निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह ।
कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली
छाया सैव स एव सौरभभरस्ता एव पुष्पश्रियः ॥ ७९ ॥

कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा
झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे ।
दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ
हेलैव प्लवगप्रभोः कृतजगत्पारिप्लवो विप्लवः ॥ ८० ॥

मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे
चूडामूले सितकरकले कल्पितोऽयं निवासः ।
यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं
तत्रोन्मीलद्वकुलकलिकाकोमलं तान्तिमेति ॥ ८१ ॥

वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं
दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम् ।
तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-
प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः ॥ ८२ ॥

कैलासः क्वचिदुद्वहन्नपि पुरारातिं यदप्यायता-
मूर्वीमेष बिभर्ति सागरसरिद्गुर्वी गिरिग्रामणीः ।
लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे
चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः ।। ८३ ॥

लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां
केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः ।


१. हनुमतः २. महीधरत्वात्.