पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

द्रुतहीनं विलम्बितं यथा मम- 'निपततां भ्रमतां विनिमज्जतां प्रविशतां परिवारशतैरवः । तनुभृतां भव एव भवार्णवे भयमये भगवानवलम्बनम् ।।' आकारमन्थरैः प्रायः पादे पादेऽक्षरैस्त्रिभिः । शेषाक्षरैर्द्रैततरै: प्रहर्षाय ग्रहार्षिणी ॥ १९ ॥ यथा श्रीहर्षदेवस्य- दुर्वारां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् । तद्भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥' विपरीतं यथा मम- "संकोचव्यतिकरबद्धभीतिलोलैर्निर्याद्भिर्भ्रमरभरैः सरोरुहेभ्यः । आरब्धः क्षणमिव संघ्यया जगत्यामुत्पत्त्यै घनतिमिरस्य बीजवापः ॥" वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे । ओजसा जायते कान्तिः सविकासविलासिनी ॥ २० ॥ यथा विद्याधिपत्यपरनाम्नो रत्नाकरस्य- 'कण्ठश्रियं कुवलयस्तबकाभिराम- दामानुकारिविकटच्छविकालकूटाम् । बिभ्रत्सुखानि दिशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिवः ॥' आकारेऽपि कृते पूर्वं बन्धेऽल्पपदपेशले । वसन्ततिलकं धत्ते निर्गन्धि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य- 'अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्तिव मधुद्रुममञ्जरीषु । कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ।।"