पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

हसन्तमशपन्नन्दी रावणं वानराननः ॥ ८५ ॥

बन्धूनां वारयेद्वैरं नैकपक्षाश्रयो भवेत
कुरुपाण्डवसङ्ग्रामे युयुधे न हलायुधः ॥ ८८ ॥

परोपकारं संसारसारं कुर्वीत सत्त्ववान् ।
निदधे भगवान्बुद्धः सर्वसत्त्वोधृतौ धियम् ॥ ८२ ॥

बिभृयाद्वन्धुमधनं मित्रं त्रायेत दुर्गतम् ।
बन्धुमित्रोपजीव्योऽभूदर्थिकल्पद्रुमो बलिः ॥ ९० ॥

न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः ।
लक्ष्मणेनेन्द्रजित्कृत्याद्यभिचारमयो हतः ॥ ९१ ॥

ब्रह्मचारी गृहस्थः स्याद्वानप्रस्थो यतिः क्रमात् ।
आश्रमादाश्रमं याता ययातिप्रमुखा नृपः ॥ ९२ ॥

कुर्याद्व्ययं स्वहस्तेन प्रभूतधनसंपदाम् ।
अगस्त्यभुक्ते वातापौ कोषस्यान्यैः कृतो व्ययः ॥ ९३ ॥

जन्मावधि न तत्कुर्यादन्ते संतापकारि यत् ।
सस्सारैकशिरःशेषः सीताक्लेशं दशाननः ॥ ९४ ॥

जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् ।
अन्ते वनं ययुर्धीराः कुरुपूर्वा महीभुजः ॥ ९५ ॥

पुनर्जन्मजराच्छेदकोविदः स्याद्वयःक्षये ।
विदुरेण पुनर्जन्मबीजं ज्ञानानले हुतम् ॥ ९६ ॥

परमात्मानमन्तेऽन्तर्ज्योतिः पश्येत्सनातनम् ।
तत्प्राप्त्या योगिनो जाताः शुकशान्तनवादयः ॥ ९७ ॥

प्राप्तावधिरजीवेऽपि जीवेत्सुकृतसंततिः ।
जीवन्त्यद्यापि मांधातृमुखाः कायैर्यशोमयैः ॥ ९८ ॥

अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् ।


१. 'यस्माद्वानररूपं मामवज्ञाय दशाननः' इत्यादि कथा वाल्मीयकीरामायण उत्तर- काण्डे षोडशे सर्गे. २. इयं वातापिकथा महाभारते वनपर्वणि नवनवतिमितेऽण्याये द्रष्टव्या.