पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सावित्रान्वयनजं तमाशरचमूलावित्वरावच्छरं
देवि त्वं भज धारणे हरधनुर्द्वैविध्यविद्यागुरुम् ॥ १०९॥

कपयोऽपि यं रामं सेवित्वा त्रैविध्यबोधं विना श्रवणमननादिभ्रमं विना मुमुचिरे मुक्ता अभवन् । विष्णोः हरेः तनुभेद एव यः धरणौ स्वयं रामरूपेण आविर्वभूव । सावित्रा- न्वयज आशरचमूलावित्वरावच्छरं राक्षससैन्यनाशे अतिवेगयुक्तबाणं हरधनुर्वैविध्यविद्या- गुरुं शिवचापभञ्जनप्रवीणं तं रामं हे देवि मते, त्वं भज ॥

सोमेनोपमितानने दशमुखक्षेमेतरप्रापके
भूमेरात्मजयानुजेन च गुणारामेण संसेविते ।
वामे धन्य करे शरं तदपरे रामे दधाने घन-
श्यामे जाग्रति रक्षणार्थमितरा का मे गतिःक्ष्मातले ॥ ११० ।।

सोमेन चन्द्रेण उपमितानने। दशमुखक्षेमेतरप्रापके दशमुखस्य रावणस्य क्षेमेतरं नाशः तत्प्रापके । भूमेरात्मजया सीतया गुणारामेण गुणशालिना अनुजेन लक्ष्मणेन च संसेविते वामे करे धनुः तदपरे अवामे पाणौ शरं दधाने घनश्यामे रामे रक्षणार्थे जाग्रति सति क्ष्मातले भूतले मे इतरा रामभिन्ना का गतिः । न कापि इत्यर्थः । राम एव मां रक्षेदित्यर्थः ।

स्वर्वीणाधरवन्दितेन रणभूवर्दीकरणेषुणा
निर्वीरां कृतवान्निशाचरपतेर्गुर्वीडनीयां पुरीम् ।
स्वर्वीभावितसर्ववैरिविभवां कुर्वीत मे संपदं
गुर्वीमेधितमित्रबान्धवजनामुर्वीकुमारीपतिः ॥ १११ ॥

स्वर्वीणाधरवन्दितेन नारदवन्दितेन रणभूदर्वीकरेणेषुणा रणभूमिदवीकरवत् अतिघोरः इषुः तेन बाणेन निशाचरपतेः रावणस्य गुर्वीडनीयां गुरुणा बृहस्पतिना ईडनीयां स्तुत्यां पुरीं लङ्का निर्वीरां वीररहितां कृतवान् । उर्वीकुमारीपतिः सीतापतिः श्रीरामः खर्वीभा- वितसर्ववैरिविभवां खर्वीभावितः अल्पीकृतः सर्ववैरिविभवः यथा गुर्वी एधितमित्रबान्ध- वजनां संपदं मे कुर्वीत ॥

स्वर्भजेऽरिचमूर्यदाशुगहताविर्भरिके संयुगे
नुर्भेतव्यकरी च येन भवरुर्भेेषजाप्यस्यते ।
दर्भणास्त्रयुजामुना खगतनावर्भे मघोनो वयं
गर्भेणाजसुतस्य सुन्दरमणीनिर्भदिना सेश्वराः ॥ ११२ ।।

आविर्भवन्तः शब्दायमानाः भेर्यः यस्मिन् तस्मिन् आविर्भरिके संयुगे युद्धे यदाशुग-