पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १७४ काव्यमाला। हे कृपाम्बुशीत देव, त्वं मां दयख रक्ष । अहं त्वां प्राप्य मायां तरासि । प्यानौजसा प्रवृद्धबलेन परिपालितजगत्रयम् । मूतो बद्धो बलियन तम् । सुडीतौ शोभनडयने ताये स्थितम् ॥-दयखेति । ९६२ दे रक्षणे । लोट् । शीतेति । ९६३ श्यैङ् गतौ । कर्तरि क्तः । 'द्रवमूर्तिस्पर्शयोः श्यः' इति संप्रसारणम् । प्यानेति । ९६४ प्यैङ् वृद्धौ । प्राग्वत् क्तः । यण्वत्त्वान्नत्वम् । नातेति । ९६५ त्रेङ् पालने । कर्मणि क्तः। मिड्डा- दयोऽनुदात्ता आत्मनेभाषाः । पूतेति । ९६६ पूङ् पवने । शोधन तत् । कर्मणि क्तः । मूतेति । ९६७ मूङ् बन्धने । प्राग्वत् क्तः। सुडीतौ । ९६८ डी विहायसा गतौ क्तिन् । पूडादय उदात्ता आत्मनेभाषाः । तरामि । ९६९ तृ प्लवनतरणयोः । अभिभवे व द्रुमे । प्लवनं जलादावमङ्क्वा गमनम् । उदात्तः परस्मैभाषः । अस्मालट् ।। अहं त्वां प्राप्य मायां तरामीत्युक्तम् । तत्र त्वत्कृपां विना त्वत्प्राप्तिरपि दुर्लभेलाह-- जुगुप्सतेऽघाब्यसनं तितिक्षुर्मीमांसते ब्रह्म च यो दृढात्मा । स खल्वबीभत्सितवृत्तिरची तवारभेतापि कृपां लभेत ॥ ३८॥ योऽधाज् जुगुप्सते अघं निन्दति । व्यसनं दुःखं तितिक्षुः क्षममाणो दृढात्मा व सन् ब्रह्म मीमांसते विचारयति । स खलु तवा मारंभेत कृपां लभेत अपि । अबीभत्सित- वृत्तिः बीभत्सितमन्येषां चित्तविकारो न यस्यां तादृशी वृत्तिापारो यस्य सः॥-जु- गुप्सत इति । ९७० गुप गोपने । ९७१ तिज निशाने । ९७२ भान पूजायाम् । ९७३ बध बन्धने । एषां क्रमात् निन्दायाम्, क्षमायाम्, पूजितविचारे, दुर्गन्धादिज-. चित्तावकारे च सन्नुतः । नित्यसन्नन्तत्वसाधनाच धातोः पृथक्प्रयोगाभावात् गोपना- वर्थपाठो व्यर्थ इति हरदत्तादयः । 'गुप्तिकिझ्यः सन्' इति सन् । एषामनुदात्तत्त्वात् सन्नन्तस्यापि तड् । ईदृशात् गुपेर्लट् । तितिक्षुरिति । तिजेः सन्युप्रत्ययः । मीमांसत इति । मानेः 'मान्बध-' इति सनि लट् । अबीभत्सितेति । बधेः सनि नपुंसके भावे क्तः । आरभेत । ९७४ रम रामस्थे । उपक्रमस्तत् । तत्रायं प्रायेणाड्पूर्वः । लभेत । ९७५ डु लभ प्राप्तौ । द्वायो. संभावने लिट् । त्वत्कृपया जितेन्द्रियाणां त्वं सुलभ इत्याह- असक्तयोषैः पशुहनशुद्धक्ष्वेदन्मृगास्कन्दवनान्तवासैः । यामाद्यकामैनमनातायैः सृप्योऽसि विष्णो यमिभिर्वितापैः ॥३९॥ हे विष्णो, लं यमिभिः सृप्योऽसि प्राप्योसि । असक्तयोषरैनालिङ्गितस्त्रीकैः । तदि- च्छाभावात् पशूनां हन्नेन पुरीषोत्सर्गेण शुद्धः श्वेदद्भिः अव्यक्तशब्दं कुर्वाणैः मृगैः क्रूरमृगैरस्कन्नोऽप्राप्तः, अनभिभूतो वा, वनान्ते वासो येषां तैः। यामादिषु रतादिष्व- सामैः । --अमक्तेति । ९७६ पन्ज परिवढे । कर्मणि तिः। हन्नेति । ९७७ हद पुरीपोत्सर्ने । 'नपुंसके भावे क्तः' । रभादयोऽनुदात्ता अनुदात्तेतः । वेददिति । ९७८ .