पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । १७५ शिक्षिवदा अव्यक्ते शब्दे । उदात्त उदात्तेत् । शता । अस्कन्निति । ९७९ स्कदिर गतिशोषणयोः । कर्मणि क्तः। याभेति । ९८० यम विपरीते मथुने । तच पुरुषायि- तम् । यम मैथुन इत्येवैके । धञ् । नमनात् । ९८१ म प्रहृत्वे शब्दे व द्रुमे । युट् । गतेति । ९८२ गमु९८३ सून गतौ । गमेः कर्तरि क्तः । सृप्यः । सृपेः 'ऋ- दुपधाद्-' इति क्यम् । यमिभिः । ९८४ यम उपरमे । उदिदिति केचित् । 'यमः स- मुपनिविघु बइति अवन्तान्मत्वर्थीय इनिः । वितापैः । ९८५ तप संतापे । अन् । अङ्करस्य कृत्यशेषमाह-- वक्तातिरेवं तमसङ्गचेताः स्तुवन्नदृष्ट्वा च पुनः क्षणात्तम् । कृत्वा स कृत्यं दशनांशुगौरं कृष्णं ययौ दैत्यनिदायमेथम् ॥ ४० ॥ स तमेवं स्तुवन् पुनस्सं क्षणादृष्ट्वा च कृत्यमवश्यं कर्तव्यं कृत्वा, दशनाशुगौरं मन्द- स्मितसितात्मानं कृष्णं रथस्थं श्रीकृष्णं ययौ प्राप । त्यक्ता आतिथन सः । असद्धं चेतो यस्य सः । दैत्यरूपस्य निदाघस्य ग्रीष्मर्तोः मेधं वर्षतुम् । तन्नाशकमित्यर्थः । त्यति। ९८६ त्यज हानौ । कर्मणि क्तः । असझेति ! ९८७ पन्ज सङ्के । घन् । अदृष्ट्वा । ९८८ दशिर प्रेक्षणे । वत्वा । दशनेति । ९८९ दश दशने । दशनशब्देन दन्तार्थन तकिया लक्ष्यते । 'दशेः करणे ल्युटि नलोपो वाच्यः' इति नलोपः। कृष्णमिति । ९९० कृष विलेखने । विलेखनमिहाकर्षणम् । 'कृषेवणे' इति नक् । निदाघेति । ९९१ दह भस्मीकरणे । घनि । न्यवादित्वात्कृत्वम् । मेघमिति । ९९२ मिह सेचने । अचि प्राग्वत् कुः । स्कन्धादयोऽनुदात्ता उदात्तेतः ॥ भगवतोऽब्रानुग्रहमाह-- मोहं चिकित्सन्वचसास्य कृष्णो दीदांसुचित्तस्य सुविस्मितस्य । जगाम शीशांसितशस्त्रहत्तैर्गोपैः सहासौ परिपकपुण्यैः॥ ४१ ।। असौ कृष्णो वचसास्य मोहं चिकित्सन्नपनयन् गोपैः सह जगाम । दीदांसुचित्तस्य दीदांसु ऋजूभवनशीलं चित्तं यस्य तस्य । शीशासितशत्रहस्तैः । शीशांसितं तीक्ष्णी- कृतं शस्त्रं हस्ते येषां तैः ॥--चिकित्सन्निति । ९९३ कित निवासे रोगापनयने च । अयमुदात्तेत् । सन्नन्तः। उदात्तत्त्वात् सन्नन्तस्य परस्मैपदमेव । अत्र निवासार्थो व्यर्थः । रोगापनयने हि सन्नुच्यते । संशयनिग्रहापनयनाशनादयश्चास्यार्थाः । अस्मात् 'गु- प्तिकिझ्यः' इति सनि शता । दीदांसु इति । ९९४ दान अवखण्डने । ९९५ शान तेजने । इमावपि नित्यसन्नन्तौ खरितेतौ । दानेरार्जवे सनुक्तेः अबखण्डनोक्तिया । दानेः 'मान्बध-' इति सनि उः । शीशांतितेति । शानेः निशातने प्राग्वत्सनि कर्मणि क्तः । परिपक्वेति । ९९६ डु पच पाके । कर्तरि क्तः । 'पचो वः' इति निष्ठावत्वम् ।। १. 'निविदा' इति धातुपाठे. २. 'न्यङ्खादित्वात् इत्याद?. ३. खण्डने' इति धातुपाठे.