पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
काव्यमाला ।

 विज्ञाय ज्ञानदम्भो वितरणमधिकं नापि दम्भो धनानां
 भावेनैकेन हीनं निखिलमिदमहो दम्भमुद्रां वहामः ।। ७६ ॥
 विज्ञा यज्ञेन वित्तव्ययमुषितमहाकोशजातेन पुण्यं
 तीर्थे तीर्थे तपस्याक्षपिलदिननिशं जायते यत्तु किंचित् ।
 कुर्वद्भिर्वोपवासान्त्रतमृतुषु नवं क्लेशतः पालयद्भि-
 र्ध्यानेनैकेन सद्यः फलमधिकतरं जायते योगभाजाम् ॥ ७७ ।।
 नो मौनं नापि दैन्यं न गुणगुणकथा नापि कन्था न पन्था
 न त्यागो बान्धवानामनशनमपि न स्नानमेकान्ततो न ।
 मातर्मातर्वचो न क्षितितलशयनं नापि न(?) क्लीवता वा
 वैरान्यं नास बोयो यमदमकलनामात्रया स्वप्रकाशः ॥ ७८
 साक्षात्कारोऽप्यणूनां प्रसरति पुरतो योगिनां यत्समाधा-
 वन्तर्गामीति चक्षुस्तदिदमिह महो को न वेदप्रसिद्धम्
 पुंसोऽधीनो बिहारः करणपरिकरस्येति सिद्ध न विद्मः
 पापे पत्यौ सहायाः कलुषमतिजुषरतन्न मा निन्द जीव ।। ७९ ॥
 शब्दादानोपयोगं श्रवणमिदमहो तस्य लोकेऽपराधः
 कोऽयं पापप्रवृत्तौ प्रभवति करणं नाम भोगाय पुंसः ।
 सुप्ते मत्ते प्रमत्ते जलरमपतिता बाति नौः कर्णधारे .
 जात्यैवाचेतनायाः खलु कलुषलवः कोऽपि संभावनीयः ।। ८० ॥
 आकाशस्यात्मसिद्धेरपि रविशशिनोः पर्वते या नितान्तं
 सायं प्रातः प्रकाराक्षतिरिह विदुषा कारणं चिन्तनीयम् ।
 जातो वातो यदस्मादृहनसमुदयोऽभूत्ततोयास तस्मा(?)
 त्ताभ्योऽभून्मेदिनीयं सदुरितपुरुषासङ्गिनी कर्म तस्याः ॥ ८१ ॥
 अध्यक्तं नाम किंचित्प्रकृतिरिति महाञ्जायतेऽस्माच तस्मा-
 जातोऽहंकारनामा प्रकृतिमहदहंकारतः पञ्च तत्तत् ।
 तेभ्यः पञ्चेन्द्रियाणि त्रिगुणगुणलवप्राप्ततत्तद्गृहाणि
 प्रायस्तैरेव भुङ्के निजविषयरसं पूरुषः कर्मबद्धः ।। ८२ ॥