पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
वैराग्यधनदशतकम् ।

 वीणावादेऽबलानां वचसि च तनु तं प्रेममादोषवादे
 विश्वेषां रूपजातं परमुपचिनुतां रूपतोऽन्याङ्गनानाम् ।
 मिष्टं यद्यत्र सत्यं विधिषु परिणतं ब्रूत किं वोऽपराधा-
 दष्टानां वोऽपराधाजगति विचरतां नेह पारः कदाचित् ॥ ७० ॥
 दारा जातोपकारा अजनिषत यतः प्रीतिभाराः कुमारा
 चित्तानीतानि यूयं विविधविधिमुखे खोपयोगं चिरेण
 मित्राणि प्रार्थये वः स्वलितमपि कदा मिन्नकार्यान्मनो में
 कर्मच्छेदोद्यमाय क्षितिधरविवरे वासमीहामहेऽद्य ।। ७१ ॥
 अद्धा शुद्धा जरेयं यदनघचरगन्यासमानेण केशाः
 सस्नेहा एव देहे स्फुटमलिनरुचो नाम जाता विशुद्धाः ।
 अस्या एवेन्द्रियाणि ध्रुवमदमनया बोषितानि प्रसज्य
 प्रायो नैवोत्सहन्ते क्षणमपि सहसोपासतेऽम्बामिव खाम् ॥ ७२ ॥
 एकस्मिन्यस्य वासो नयवति चपला निश्चला यत्र नित्यं
 क्षीणेनैकेन सख्या नियमयति रिपून्पञ्चपञ्चापि यश्च ।
 स्थैर्यं येनाद्य नीतो रसयति न रसश्चन्द्रसूर्याध्वनीनो
 ब्रूते काचित्कुमारी भवति स पुरुषो मां वृणीता बलेन ।। ७३ ॥
 चाञ्चल्यं मुञ्च चेतस्त्वमणु ननु महद्भूयसे येन तत्त-
 त्सर्वं कुर्वे न गर्वस्तव झटिति गतेः प्रीतिभागस्मि साधो ।
 आस्ते कश्चित्प्रभुर्नस्तमिह न भगवानाप्तमेकान्ततस्त्वा-
 मात्मानं चेन्न कुर्यात्पुनरपि विषयात्को निवर्तेत मूढः ।।७४ ॥
 मुग्धत्वं शैशवीये प्रतिविशति पुनर्यौवनीथेऽभिलाषा
 ये जाता भोगहेतोः प्रतिवसति ततो नर्तिता वानरीव ।
 तत्रैते वार्धकीये प्रसरति विषयोऽसौ विषप्राय एव
 प्रायोऽवस्थाधिकेयं व्यभिचरति मनोवाञ्छितं यत्र जातु ।। ७५ ॥
 विद्यारम्भो न दम्भो विधिरपि यजुषां नैव दम्भः कदाचि-
 च्छ्वासस्तम्भो न दम्भी व्रतविधिनियमो नापि दम्भस्तपो दा ।