पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
58
काव्यमाला

 भूयो भूयो मृदुः सन्स्पृशति सुमनसः कम्पयञ्जानुशाखा-
 माशामेकां च गृह्णन्कवलयति दिशो वेगतः स्याद्दशापि
 तोषं तोषं निजांशैरपि कुटिलगतीन्नाजसंभावमाप्तः
 सद्यस्तब्धानितान्तं नमयति तरसा स्वादकम्पो रुषापि ॥ ६१ ॥
 बहुविधधनरक्षासिद्धवित्ताधियन्त्रः
 शुचिविततगलापन्मानसोऽपीशमित्रम् ।
 नरपतिकरयानः सर्वविज्ञानसीमा
 नरपतिरिति चेष्टस्त्यक्तबन्धूपतापः ।। ६२ ।।
 सर्वज्ञोऽनन्तशक्तिः क्षितिमृदधिपतेः कन्यया दत्तरागो
 नित्यं स्निह्यत्कुमारो गुणिगणपरिषद्गीततत्संपरायः ।
 उद्यन्नेत्रः प्रकोपे रजनिचर सहक्रीडया शीलिताज्ञः
 सर्वाधीशैकामान्यःक्वचिदपि विषये विद्यमानो नरेश ।। ६३ ।।
 भूभारोद्धरणैकसाहसरसो नानेक्षणः कार्यतो
 विधाधीतवचा क्रमः कुटिलतामाप्तां जहत्सेवया ।
 निःशङ्को बलिना परेण निलये क्रान्तेन गोपायते
 मित्रीयत्सुरुषोत्तमो विजयते नागेशवद्भूपतिः ॥ ६४ ॥
 नामा निर्माणलीलागमितदिननिशो वेदवेदान्तसिद्धौ.
 शश्वद्दतावधानो विविधविधिकथाकौतुकाक्रान्तचित्तः ।
 यात्रामामाग्रसंस्थत्रकृतिकृतबनो राजहंसप्रचारो
 धातेशः सप्रजानां प्रसरति सततं दाञ्छितार्थं वितन्वन् ।। ६५ ।।
 सौजन्येन मुखं ननाम मनसः सत्तापसत्ता क्वचि-
 त्कीर्तिः कौतुकिनी विलोकयति सद्वस्तु स्वयं विश्वतः ।
 सर्वस्याशयवाससाहसरसश्चेदस्ति तत्सेव्यता
 जिह्वे तद्वद कोमलं परगुणं कल्याणि मैत्रास्पदम् ॥ ६६ ॥
 भेदो वा पाण्डुता वा सहजपरिणती भूषणे स्वात्फलानां
 पङ्को वा दारणं या भवति च सुभगं शालिकेदारभूमेः ।