पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
नीतिधनदशतकम् ।

 यस्तस्याश्चञ्चलत्वं कलयति मनसा यातुमुद्यच्छलाया
 दाने भोगोपयोगे व्ययकरणमदो दोषनिर्यातनाय ॥ ५४ ॥
 उत्पत्तिः क्षीरसिन्धोः सहजशुचिरुचेरेप पीयूषमूर्ति-
 र्बन्धुर्देवस्त्रिलोकस्थितिकलितजनुर्दुःखमारेऽपि भर्ता
 पद्मे केनोपदिष्टो भगवति कुलजा निन्दितो मन्त्रपाठो
 यत्ते दृष्या जनानां मुखनयनमहो वैकृतं याति तूर्णम् ॥ ५५ ॥
 गुरोर्वचनकारिता विधिषु दत्तभूरीक्षणः
 पुरो भवति तेजसो वशितदर्पकः कर्मणि
 कणादकृतसंमतिः प्रथितमन्युमानोदयः
 सुराधिपं इवोद्यतो भवति लोकपानाग्रणीः ।। ५६ ॥
 शुचिः स्फुरति नाम नो सदसि यज्वनामग्रणी-
 निजाशनविधौ कृतप्रचुरवर्गतृप्तिः क्षणात् ।
 धनंजयमहोजसोस्तमसि चित्तजातस्मृतेः
 पुरंदरकृतान्तयोः समतयेव मध्यस्थितिः ।। ५७ ।।
 धर्मावेक्षणकौतुकेन गणितप्राणिप्रमोदादयः
 शक्तिपापितदण्डनीतिमहिमा वाहद्विषत्प्रेरणः
 आयुर्मर्मविवेचनः स्मृतिजुषामेकः परासो रसा-
 प्रायोपायवशीकृताखिलजगत्कोऽपीह धन्यो जनः ॥ ५८ ॥
 नान्ना पुण्यजनोऽयमाधिकपदो दृष्टप्रचेतःस्थितिः
 खङ्गाधीतिविचक्षणः क्षणदया जाग्रद्विहारोदया
 वाञ्छामात्रसुसिद्धकार्यगरिमा बीभत्सितो. निर्भयो
 धीरः कोऽपि चतुर्थदिक्पतिसमो मन्युप्रदद्वेषणः ॥ ५९ ॥
 प्रतिजलनिधिजागन्नामधामाभिरमः
 शरणंगतमहीभृत्पक्षसंवर्धनश्च ।
 परिचितबहुशब्दो नागराजोक्तिबोधा-
 द्वरुण इव विनीतो नायकः साध्यवक्रः ॥ ६० ॥