पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुदर्शनचम्पूकाव्यम् । ता एव गायन्ति विलासवत्यः स्वभावतः कोकिलकण्ठनादैः । पदप्रहारैरिव कामदेवं विबोधयामासुरधीतविधाः ॥ ४० ॥ एतादृशी यद्यथ दृश्यते न संश्रूयते किं तु विदूरतोऽपि । नेत्र नभोसण्डलमेव नैव जातं यदा किं चरितं विधातुः ॥४१॥ ब्राह्मे मुहूर्ते किल सावधानो गुरोः पदाम्भोरुहचिन्तनाय । सरोरुहाक्षोऽतिविनीतनिद्रो मनो ददौ पूर्णमनोरथश्रीः !! ४२ ॥ ततः परं स्मृत्यनुसारतोऽसौ धर्मार्थकामानतिदुर्लभांश्च । स चिन्तयामास वरप्रकारैः कुलोचितैः सर्वजनप्रतिष्ठैः ॥ ४३ ।। ततः समुत्थाय महासुशीलः स्नानादिकं साङ्गनतो विधाय । शुक्लद्विवासाः कृतचन्दनादिक्रियानुलेपः कृतभूतशुद्धिः !! ४५ ॥ देवोपमो देवगृहं गतोऽसौ सुदर्शनो नाम नृपावतंसः । कालेयकाद्यैरतिसुप्रसिद्धैः सुगन्धिभिः पूजनमाचकार !! १५ ।। दशोपचारैः खलु षोडशेन पञ्चोपचारेण च पञ्चदेवान् । स पूजयित्वातिविशुद्धचेता नित्यं च कर्मापि तथाकरोत्सः ।।४६ ॥ नित्यं च दान कुरुते नृपोऽसौ सुवर्णरत्नादिकमप्रमेयम् । द्विजेभ्य एव प्रतिपादयित्वा योगालयं दिव्यमुपागतोऽसौ ॥४७॥ दिव्यासनस्थोऽतिविशुद्धचित्तो वायुं समाकर्पति योगयुक्तः । शनैः शनैरुच्छ्वसितासनोऽसौ योगीश्वरो योगविशारदश्च ।। ४८ ॥ ततो लघुकृत्य वपुः स्वकीयमाकाशसंस्थं विधिवच्चकार । ततो गुरुकृत्य सुनिश्चलोऽसौ गुरोः प्रसादाद्गिरिवञ्चकार ।। ४९ ॥ एवंविधैर्योगवरैः प्रसिद्धैर्युवा यदूनां नयनाभिरामः । संसारसौख्याय गृहस्थितोऽपि योगीश्वरोऽसौ नृपतिर्विभाति ।। ५० ।। मुक्त्यधैर्मकः श्रुतिभिः प्रसिद्धः सर्वस्व शास्त्रस्य हि योगमाहुः । उक्तस्ततः सर्वगुणानुपेता जनाः समाश्रित्य तरन्ति पारन् ॥५१॥