पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० काव्यमाला ।

वाग्विदग्धा यथा--- प्रसरति बहु झञ्झामारुतश्चारु तोयं कलयति जलवाहः पान्थ किं प्राह गत्यै । गमय गतसमीरे निर्गताम्भःप्रचारे रुचिरतरमगारे ध्वान्तमिश्रां तमिश्रा[स्रा म् ॥

लक्षिता यथा--- 'निह्नोतु जह्नुतनया तटकुञ्जवृत्तं वृत्तान्तमम्बुजमुखी निभृतं सखीषु । त्रासार्ततोषपरिवर्तितचित्तवृत्ति- रस्यास्तनोति विशदानि विचेष्टितानि ॥'

मुदिता यथा--- 'याता याता जनकभवनं श्रीपतेरुत्सवार्थी प्राणिग्राही क्वचिदपि गतो देवरः क्वाप्युपेतः । श्रुत्वा सुभ्रूः परिजनमुखादेतदब्जायताक्षी रोमाञ्चानां कुचचकलशयोः कञ्चुकं संचकार ॥'

कुलटा यथा- 'नाकार्षीः कुलटाजनस्य मदनक्रीडासु दन्तावला- नुन्मत्तांस्तु तुरङ्गमानपि कथं हा हन्त नैवाकरोः । त्रैलोक्यस्थितपूरुषानपि ममाभाग्येन नाचीकरः किं धातः करवाणि कस्य कथये व्यर्था जनिर्मेऽजनि ॥'

वर्तमानस्थानविघटनेन भाविस्थानाशङ्कया स्वानधिष्ठितस्थानस्य भर्तुरधिष्ठानेनानुशयाना भवति ।


१. 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इति कोषः.