पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । नारायणसूनुश्रीकृष्णकविप्रणीतं ताराशशाङ्कम् । चञ्चच्चन्द्रमरीचिभिश्चकचकचूडं चलल्लोचना- चारुस्मेरकुचोपभोगघुसृणन्यालिप्तवक्षःस्थलम् । बिभ्राणं धनुरैक्षवं सृणिगुणौ पौष्पं शरं चोदय- त्सूर्यांशुप्रकरद्युतिं गणपतिं वन्दे जगन्मोहनम् ॥ १ ॥ दारुकावनविलोललोचनोदारकामकलनैककौतुकम् । कामिनीकलितवामभागकं वामदेवमनिशं श्रयामहे ॥२॥ राधापयोधरतटीपटुचित्रकार- पाणिं नखांशुचयकन्दलिताग्रवेणुम् । वन्दे कलिन्दतनयाजलकेलिलोल- गोपालिकावसनचौर्यपरं किशोरम् ॥ ३ ॥ श्रुतिपरिसरगुञ्जिह्वम्भरीशिञ्जिनीकं मधुरिमनिधिचापं सौरभाधाररोपम् । दधदरुणिमसंपत्कोषमुन्मादितेशं सुखयतु मम भावं धाम शृङ्गारदेवम् ॥ ४ ॥ ताराधीशरुचिः सेयं तारा जयति संततम् । यद्विभूतिः सरसतां पदेषु तनुते कवेः ॥ ५ ॥ वाञ्छन्नपि कविकीर्ति लोकानां लालनीय एव स्याम् । लोके न हासहेतुश्चन्द्रकलाग्रहणचापलं हि शिशोः ॥ ६ ॥ कृतिर्मम नवीनापि कमनीया भवेदियम् । अप्रौढिमा नवोढेव रसिकानां कलाविदाम् ॥ ७ ॥ १. 'स्वाहासुधाकरप्रबन्ध कर्तुरेव नारायणस्यायं सूनुरिति भाति. २, भ्रम- रीमौर्वाकम्. ३. इक्षुचापम्. ४, पुष्पबाणम्.