पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ काव्यमाला । न तस्य वक्तृत्वसमुद्भवः स्याच्छिक्षाविशेषैरपि सुप्रयुक्तैः । न गर्दभो गायति शिक्षितोऽपि संदर्शितं पश्यति नार्कमन्धः २३ इति ततसुकृतानां प्राक्तनानां विपाके भवति शुभमतीनां मन्त्रसिद्धं कवित्वम् । तदनु पुरुषयत्नैर्धीमतामभ्युदेति स्फुरति जडधियां श्रीशारदा साधनेन ॥२४॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे कवित्वप्राप्तिः प्रथमः संधिः।


द्वितीयः संधिः। छायोपजीवी पदकोपजीवी पादोपजीवी सकलोपजीवी । भवेदथ प्राप्तकवित्वजीवी खोन्मेषतो वा भुवनोपजीव्यः ॥१॥ छायोपजीवी यथा भट्टभल्लटस्य- 'नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' यथा च श्रीमदुत्पलराजदेवस्य- मात्सर्यतीव्रतिमिरावृतदृष्टयो ये ते कस्य नाम न खला व्यथयन्ति चेतः । मन्ये विमुच्य गलकन्दलमिन्दुमौले- येषां सदा वचसि बल्गति कालकूटः ॥'