पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 49 ) अक्षय्यान्तर्भवननिषयः प्रत्यहं रक्तकण्ठे- रुद्रायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विवुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥१०॥ गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुप्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च । मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारे- र्नैशो मार्गः सवितुरुदये सूव्यते कामिनीनां ॥ ११ ॥ वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् । लक्षारागं चरणकमलन्यासयोग्यं च यस्या- मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ १२ ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै- स्तस्यारम्भश्चतुरवनिताविब्रभैरेव सिद्धः ॥ १४ ॥ --मेघदूतम् ( उत्तरमेघः।)