पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 48 ) .. हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः । चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमनं यत्र नीपं वधूनाम् ॥ २ ॥ यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः । 'आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसून त्वद्गम्भीरध्वनिषु शनकैः पुष्करष्वाहतेषु ॥ २ ॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि- र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ३ ॥ नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौम रागादनिभृतकरैष्वाक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ५ ॥ नेत्रा नीताः सततगतिना यद्विमानानभूमे- रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै- र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ६ ॥ यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासिताना- मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७ ॥