पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(234) बभौ सदशनज्यौत्स्ना सा विभोर्वदनोद्गता । निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥ १०-३७ ॥ स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः ॥ १०-४२ ॥ सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ १०-६९॥ ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः११-२३ तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥११-२८॥ सा किलाश्वसिता चण्डी भर्त्रा तत्संश्रुतौ वरौ । उद्भवामेन्द्रसिक्ता भूर्विमग्नाविवोरगौ ॥ १२-५ ॥ स जहार तयोर्मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ १२-२९ ।। तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः १४-८ मत्तः सदाचारशुचेः कलङ्गः पयोदवातादिव दर्पणस्य ।१४-३७ पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् । सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः।१४-३८ गङ्गा निषादाहृतनौविशेषस्ततार संधामिव सत्यसंधः ॥१४-५२॥ जनास्तदालोकमथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ॥ १५--७८ ॥ अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥१६-४४॥