पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 233 )

व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् । पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ ७-५४ निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥ ७-५६ हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् । स्थलीनवाम्भ:पृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ७-६९ सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनी नवपाणिग्रहणां वधूमिव ॥ ८-७ अहमवे मतो महीपतेरिति सर्वः प्रकृतिप्वचिन्तयत् । उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८-८ न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् । ८-१॥ यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥ ८-१६ अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः। ८-३० क्षणमात्रासखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला । 'निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥ ८-३७ ॥ पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया । समलक्ष्यत बिभ्रदाविला मृगलेखामुषसीव चन्द्रमाः ।। ८-४२ ॥ प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥ १०-९ ॥ आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥ १०-११ ॥