पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(220)

author of Nātyasāstra 15 8. Kālidāsa seems have studied works on music, The cries of peacocks have been, for instance, mentioned as of the same pitch as the Sadja, the first note of our musical scale.15 I have tried to explain, as far as possible, the technical terms occurring in Kálidāsa's works, in appendix No. I. (14) पादन्यासैः क्वणितरशनास्तत्र लीलावधूतैः रत्नच्छायाखाचितवलिमिश्चामरैःक्लान्तहस्ताः। ॥-मेघ01.35. वेश्याः... 1) देवदूतः-मुनिना भरतेन यः प्रयोगे भवतीष्वष्टरसाश्रयो निबद्धः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टु-मनाः सलोकपालः ॥ --विक्रमोर्य० II. 17. 16 मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ --रघु० 1.39. .