पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 218 ) ine descriptions of dancing 14 He makes mention of Bharats 14 (1) देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषम् । रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते । नाढ्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् । -माल. I.4. (2) दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः संक्षिप्त निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिामतोऽमितं च जघनं पादावरालाङ्गुली छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः -माल० If. 3. (3) अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थ: पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु । शाखायोनिर्मदुरभिनयस्ताद्वकल्पानुवृत्तौ भावो भावं नुदति विषयाद्रागबन्धः स एव ।। II. (4) वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयं । पादाङ्गुष्ठाललितकुसुमे कुट्टिमे पातिताक्षं नृत्तादस्याः स्थितमतितरां कातमृज्वायतार्धम् ॥ -माल. -माल. II.6 (5) बकुला०-आज्ञप्तास्मि देव्या धारिण्या। अचिरप्रवृत्तो छलिकं (चलितं) नाम नाट्यमन्तरेण कीदृशी मालविं नाट्याचार्यमार्यगणदासं प्रष्टुम् ।-माल. I.