पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 202 ) रघुवंशः। हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥ १. १० सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ १. १८ ॥ संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ १. ६९ ॥ प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ १. ७९ ।। भक्तयोपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुर:फलानि ॥ २. २२ ॥ न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य ॥ २. ३४ ॥ अल्पस्य हेतोर्बहु हातुमिच्छ- न्विचारमूढः प्रतिभासि मे त्वम् ॥ २. ४७ ॥ पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ ३. ४६ ॥ पदं हि सर्वत्र गुणैर्निधीयते ॥ ३. ६२ ॥ प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ४.६४ ॥ आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ४. ८६ ॥ सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ ५.१३ ॥ पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाध्यतरो हि वृद्धेः ॥ १. १६ ॥ ...निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥ ५. १७ ॥ ...भिन्नरूचिर्हि लोकः ॥ ६. ३०॥