पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 132 )

राजा-( शकुन्तलां निर्वर्ण्यं आत्मगतम् ) इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ॥ १९ ॥ ( इति विचारयन्स्थितः। ) प्रतीहारी-अहो धर्मावेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ? शारवः---भो राजन् , किमिति जोषमास्यते ? राजा–भोस्तपोधनाः, चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिभामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्क- मानः प्रतिपत्स्ये ? शकुनतला—(अपवार्य ) आर्यस्य परिणय एव संदेहः । कुत- इदानीं मे दूराधिरोहिण्याशा? शार्ङ्गरवः--मा तावत् । कृताभिमर्शामनुमन्यमानः । सुतां त्वया नाम मुनिर्विमान्यः । मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥ २० ॥ शारद्वतः----शार्ङ्गरव, विरम त्वमिदानीम् । शकुन्तले, वक्त- व्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्र- तिवचनम् ।