पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 83 ) (सखेदं परिक्रम्य ) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि ? ( निःश्वस्य ) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् ? यावदेनामान्वयामि । ( सूर्यमवलोक्य ) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखजिना शकुन्तला गमयति । तत्रैव तावद्गच्छामि । ( परिक्रम्य स्पर्शसुखं रूपयित्वा ) अहो प्रवातसुभगोऽयमुद्देशः । शक्यमरविन्दसुरभिः कणवाही मालिनीतरंगाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ४ ॥ ( परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहि- तया भवितव्यम् । तथा हि--(अधो विलोक्य अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ ५ ॥ यावद्विटपान्तरेणावलोकयामि । (परिक्रम्य, तथा कृत्वा सहर्षम् ) अये, लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां विस्त्रम्भकथितानि । ( इति विलोकयन्स्थितः।) (ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला।) सख्यौ-( उपवीज्य सस्नेहम् ) हला शकुन्तले, अपि सुखयति ते नलिनीपत्रवातः ? शकुन्तला--किं वीजयतो मां सख्यौ ? -बलवदस्वस्थशरीरा शकुन्तला दृश्यते 1 ( सवितर्कम् > तत्किमयमातपदोषः स्यात्, उत यथा मे मनसि वर्तते ? ( सामिलाषं निर्वर्ण्य ) अथवा कृतं संदेहेन ।