पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 82 ) विदूषकः-तेन हि गृहीतपाथेयो भव । कृतं त्व वनमिति पश्यामि । राजा-सखे, तपस्विभिः कैश्चित्परिज्ञातोऽस्मि तावत्केनापदेशेन सकृदप्याश्रमे वसामः ? विदूषकः--कोऽपरोऽपदेशस्तव राज्ञः ? नीवारषमुपहरन्त्विति । राजा-मूर्ख, अन्यद्भागधेयमेतेषां रक्षणे निपतति नपि विहायाभिनन्द्यम् । पश्य- यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षायि तत्फलम् । तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥ १ -शाकुन्तले द्विती

Dushyanta and Shakuntala open out thi to each other and declare their lov each other openly. (ततः प्रविशति कामयमानावस्थो राजा।) राजा-(निःश्वस्य ) जाने तपसो वीर्यं सा बाला परवतीति मे विदि अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् (मदनबाधा निरूपयन् ) भगवन्कुसुमायुध, त्वया चन्द्रम सनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः ? तव कुसुमशरत्वं शीतरश्मित्वामिन्दो- र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै- स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥