पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 63 ) आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव । अङ्के चूतप्रसवसुराभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ४ ॥ रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् । आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विरेफाञ्जनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ ५ -मालाविकाग्निमित्रे तृतीयोऽङ्कः । चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः संनद्धं यदपि स्थितं कुरवकं तत्कोरकावस्थया । कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥४ ॥ -शाकुन्तले षष्ठोऽङ्कः। राजा:-ननु प्रतिपदमेव तावदवलोकयामि । अत्र हि. अग्रे स्त्रीनखपाटलं कुरबकं श्यामं द्वयोर्भागयो- र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईर्षद्वद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥७॥ -विक्रमोर्वशीये द्वितीयोऽङ्कः ।