पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 46 ) .. नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै- राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभी पर्वते पर्वते ते शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२२॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै- र्नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः । त्वयासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्ता- त्सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्म्याः ॥ २४ ॥ नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो- स्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्वारिभिर्नागराणा- मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥ विश्रान्तः सन् ब्रज वननदीतीरजानां निषिञ्च- न्नूद्यानानां नवजलकणैर्यूथिकाजालकानि । .