पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(45) . येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्र- स्त्वय्यारूढे शिखरमचल: स्निग्धवेणीसवर्णे नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥१८॥ स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यम्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥ तम्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि- र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छे: अन्तःसारं धन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गोरवाय ॥२०॥ ..