पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 41 ) Salutation to the full bright Moon by King Vikrama. राजा-( सस्मितम् ) सर्वत्रादरिकस्याभ्यवहार्यमेव विषयः । ( प्राञ्जलिः प्रणम्य ) भगवन् ऋक्षराज, रविमाविशते सतां क्रियायै सुधया तर्पयते पितॄन्सुरांश्च । तमसां निशि मूर्च्छतां निहन्त्रे हरचूडानिहितात्मने नमस्ते ॥ ७ ॥ -विक्रमोर्वशीये तृतीयोऽङ्कः। . Benefits from Hunting, मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः । सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदग्विनोदः कुतः ॥५॥ -शाकुन्तले द्वितीयोऽङ्कः । Description of the Dawn. 'शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । ( परिक्रम्यावलोक्य च ) हन्त प्रभातम् । तथा हि- यात्येकतोऽस्तशिखरं पतिरोषधीना- माविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥ १ ॥