पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 38 ) राजा-( अवतीर्य ) मातले, भवान्कथमिदानीम् । मातलि:--संयन्त्रितो मया रथः । वयमप्यवतरामः । (तथा कृत्वा।) इत आयुष्मन् । ( परिक्रम्य ) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः । राजा-ननु विस्मयादवलोकयामि । प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ १२ ॥ मातलि:--उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य । आकाशे) अये वृद्धशाकल्य, किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नी- सहितायै कथयतीति । राजा--( कर्ण दत्त्वा ) अये, प्रतिपाल्यावसरः खलु प्रस्तावः । मातलि:-( राजानमवलोक्य ) अस्मिन्नशोकवृक्षमूले तावदास्ता- मायुष्मान्, यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि । राजा-यथा भवान्मन्यते । ( इति स्थितः।) मातलि:-आयुष्मन्, साधयाम्यहम् । (इति निष्कान्तः ।) -शाकुन्तले सप्तमोऽङ्कः ।