पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(250) रघुवंशे. मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ १-३ ॥ अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ १-४ ।। तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ १-२० ॥ गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ १-२२ ॥ काप्यभिख्या तयोरासीद्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ १-४६ ॥ विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ १-५६ ॥ असह्यपीडं भगवन्नृणमन्त्यमवेहि मे। अरुंतुदमिवालानमनिर्वाणस्य दन्तिनः ॥ १-७१ ॥ मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥२-२॥ पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ।। २-३॥ आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ २-७ ॥ अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥२-१०॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् २-२९