पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

5. Kālidāsa seems to have practised Tāla (keeping time. music ). He describes how Agnivarna, by his skilful beats the Puskara, caused the dancing girls to commit mistakes their regular gesticulations. 11 6. Kālidāsa seems to have been a Viņā-player. In Raghu C1, while describing the position of the dead body of Indumati taken on the lap by her husband, the Viņā comes first before his eyes. 12 Kālidāsa, an unrivalled master of similes, ld have certainly put another substitute there for com- Sison. But the similarity of the avina at once strikes him y because it was so familiar to him. It must have been बलाहकाश्चाशनिशब्दमर्दलाः।-ऋतुसंहार II. 4.0 गीतानुगं वारिमृदङ्गवाद्यम् । -रघु० XVI. 64. (नेपथ्ये मृदङ्गध्वनिः । सर्वे कर्ण ददति।) परिव्राजिका- हन्त प्रवृत्तं संगीतम् । तथा ह्येषा जीमूत स्तनितविंशतिभिर्मयूरै- रुद्रग्रीवैरनुरसितस्य पुष्करस्य । निव्हादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि ॥ --माल. I.21... त्वद्गम्भीरध्वनिपु शनकैः पुष्करेष्वाहतेषु । ---मेघ. II.G. 11 स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ -Tº XIX. 14.. तालैः सिञ्जावलयसुभगैः कान्तया नर्तितो मे।मेघ० II. 19. 12 प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् । स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ - Eo VIII, 41..