पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 213 ) मूर्च्छनाऽ2. Names of three other Ragas-भिन्नक, वलन्तिका and ककुभ occur in Vikramorvasiya IV.3 I the Sākuntala In and V he mentions Rāga as a general term.4 3. Kālidāsa gives the idea of the serial stages of practising music, and of the formalities essential for a musician. (A) He implies that a drone (=tonic) is necessary for a singer to base his song upon. The accompaniment of the flute to the song is also suggested.5 .. ') स व्यबुध्यत वुधस्तवोचितः शातकुम्भकमलाकरैः समम् । मूर्च्छनापरिगृहीतकैशिकैः किंनरैरुषसि गीतमङ्गलः ॥ -कुमार० VIII. 85. 3 पाटस्यान्ते भिन्नकः ।—विक्रमो०। IV. एतदेव नर्तित्वा वलन्तिकयोपसृत्य जानुभ्यां स्थित्वा । -विक्रमो० IV. इति ककुभेन षडुपभङ्गाः । -विक्रमो० IV. 4 सूत्रधारः-आर्य, साधु गीतम् । अहो रागाववद्वचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । --शाकु० I. सूत्रधारः-तवास्मि गीतरागेण हारिणा प्रसभं हृतः।- राजा-अहो रागपरिवाहिणी गीतिः -शाकु० V. 5 यः पूरयन् कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥ -कुमार० I. 8. स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ -शाकु० I.

-रघु० II, 12.