पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 206 ) दयितास्वनस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ ४. २८ ॥ प्रियेषु सौभाग्यफला हि चारुता ॥ ५. १ ॥ क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५. ५ ॥ न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ५.९॥ न धर्मवृद्धेषु वयः समीक्ष्यते ॥ ५. १६ ॥ भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ५. ३१ ॥ शरीरमाद्यं खलु धर्मसाधनम् ॥ ५. ३३ ॥ न रत्नमन्विष्यति मृग्यते हि तत् ॥ ५. ४५ ॥ मनोरथानामगतिर्न विद्यते ॥ ५.६४ ॥ अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ ५ ७१ ॥ अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ५. ७५ ॥ न कामवृत्तिर्वचनीयमीक्षते ॥ ५. ८२ ॥ न केवलं यो महतोऽपभाषते. शृणोति तस्मादपि यः स पापभाक् ॥ ५. ८३ ॥ क्लेशः फलेन हि पुनर्नवतां विधत्ते ।। ५. ८६ ॥ स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ ६. १२