पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 192 ) तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः । वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ।। ८२ ।। अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपिहन्ता । शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय ॥ ८३ ॥ बभूव रामः सहसा सबाप्पस्तुषारवर्षीव सहस्यचन्द्रः । कौलीनभीतेन तेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ॥ ८४ ।। निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः । स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ॥८॥ तमेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य । वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मी ॥ ६ ॥ सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुखं विषेहे ॥ ८७ ॥ -रघुवंशे चतुर्दशः सर्गः।