पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहप्रक्रणम् । ( १२ } पे;"

  • भोजको यस्तं वै अहं न करोते खगधि ।

गतिषेितृध ततै वर्षे यर्षे घृतेऽहनि । स चसि नरकं घोरं तामिी नाम नामतः ”-इतैि। वयन्नाभि,-- पण्डिता मित्र व चु योनि एव वा। मृतदं समातेक्र ।ळः कोटिजन्मज्' -इते ६ मरीचिः, iडत ज्ञानिनो भृशैः स्त्रियो हा बहुचरैः । मृत/हं समरिक्रम्य चण्डालेष्वभिशय्--इति । नन्वेवं सति,

स्मरण अपरातृबन्नुद्वयेने सथाद्यनेगर्थेन न प्रातः सङ्घा अपि कादौ नञ्जयेयाताम् । न!थं देषः। शिक्ष-धव-धादै प्रातः काव्य लेधिदत्या, अतश्छं तु ने श्राद्धे मछुर्वीत विीतमः । नैमित्तिकेषु आर्द्धश्च न काङ्ग-नियमः स्यूत"---इवि । चलपि सङ्घौ न क्षमेषिद्धतथापि कुबध-तें सुरूषोपक्र अथ गान्धर्वे-मुहूतं च अणपक्षमस्थliभधानं रति अनिष्ट५-ि सैय्यते । उपक्रम-पुंसश्च शिव-राघव-संवाद एव दर्शितम्, “ अह्रदःव्यतिरिक्तस्य प्रक्रमें जुषः स्मृतः। कॅतपाद्यथाऽध्वर्योगसनं कृतपे भवेंस हैं ~-ः । अहं ग्रहभ १ आदिशब्देन ।न्यादिमिभिननुच्चते ! तस्य च निमिसाधीनवत् कुतप न लिथन्तुं “क्यते । इतरस्य तु धरिन्दादेरास्ति कुतष-नयमः। स च मुख्यभऋमें भिद्यमः ३ कदाचित्कार्यवशाद्धस्य सहसा प्रणीयत्वे सति क्रुत पादर्श वीन मालदंडुकगलतधाऽऽनुज्ञायते । कुतस्य मुख्यंच