पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

AR .:२ ४ १२६ } तेलमाधवं कुतः १ मुख्यरुचभाणकालवयोः नेत्रवेशF । मुख्यकालत्वं आतपेधाति मनु,

    • शनैं अङ्गं न कुफ्त राक्षसी कीर्तित हि सा ।

रान्ध्ययोरुभयोश्चैव सूर्यें चैयाचिोदिते ’-इतेि । न चैनं शनि ग्रहण-श्राद्ध भवि प्रतिषिध्येतीति शैलधम् । शातातपेन विशेषितवान्, शनै श्रद्धे न कुर्वीत राहैरयत्र दर्शनात् । सुष्वाद्य-भुहूर्ते च सन्ध्ययोरुभयोस्तथा ह्यति } गणकालस्यमधि व्यास-त्र्यवपद्यां पर्युदस्ते, “ रात्रेः पूर्य नरन्त्र इन सभ्यामुत्तमम् | तस्मादर्ति आश्वस्रम्भवे लेप ५ मोहि !Iई भ्रमः । न तावदात्री सर्वात्मना अबत्र निषे यॐ शन्न, आषस्तथैव एवं भद्र-श्मप्पय्यगम।' न “व तदं श्राएं कुर्याद्धं च भवनसमान «--लि / नंनु. सन्ध्या-समीपे ज३ राम्रो सभा-ग्रशङ्कः ददृक्षु ;

  • कदेन निषिद्धः
  • उप्रसन्ध्यं न ऊत पितृ-पू कॅथञ्चन ।

स कद पर प्रोक्तः श्रदं तत्र विवर्जयेद् *---इति । मैवम्। लक्ष्यानमीष्मस्य मुधनलम-निषेधाद्र १ गौणक- ऋचे तु पूर्वमभिहितम् । दक्ष मारभ्य रात्रावर्षेि एरैिरुपद्भिः सम्भाषते । नन्वेवमपि रात्री मासिशनुज्ञायते न वारम्भ इति चेत् ? मैवम् । अस्यापि तय समाप्या .एलक्षयत्वात् । आजिक श्रद्धिपथगं भग्रयपथ्याहुषु-स्मर( ' वद्य च भविष्यत्यु- ण-प्रभाक्षवृष्टयः घट्यते,

  • तृतेऽहनि पितुर्युस्तु न कुर्याद्दुरा।

Hiतु वरारोहे, खरान्ते मृतेऽङ्गनेि भी गर्ह तस्य महादेवि, पूजां गृहामिं न हरेि;*. -इति ? ।