पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ कारिकावली प्रभा. लीक इति फलितः । इत्थंच तमः पृथिवीत्यादिमनस्त्वान्तान्यतमभिन्नद्रव्यविभाजकधर्मबत् एतादृशान्यतमजू न्यत्वे सति द्रव्यत्वादिति परिशेषानुमानेन तमसोऽतिरिक्तद्रव्यत्वं साधयितुं विशेष्यासिद्धिनिरासाय प्रथम दव्यत्वं साधयति । तस्य चेति ॥ तमसोऽपीत्यर्थः । तथाच घटाद रूपबत्त्वाद्यथा द्रव्यत्वं तथा तमसोड- पीति भावः । ननु तभी नीलमिति प्रत्यक्षवत् तमचलति परमपरं संयुक्तं विभक्तं चेति प्रत्यक्षेण रूपस्येव क्रियापरवापरत्वसंयोगविभागानामपि तसि सिद्धत्वात् 'तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्य- वैधानवभ्यो भत्तुमर्हति' ।। इति वचनेन पण्णामपि द्रव्यत्वसाधकत्वप्रतिपादनाच। अत्र सर्वेषां अनुपन्यासात् न्यूनतेलाशङ्का हेत्वन्तरसाधनेन परिहरति । कर्मवत्त्वादिति ॥ तथाच कर्मवत्त्वपद सर्वहेतूपलक्षकम् । कर्मवत्त्वपदसमाभिव्याहतो वा च कारः अनुक्त सकलहेतुसमुच्चायक इति न न्यूनतेति भावः । सत्यन्तासिद्धी निरस्यनि । तच्चेति ॥ गन्धशुन्यत्वादिति ॥ गन्धन्वावच्छिन्नप्रतियोगिताकाभाववत्वादित्यर्थः। अन्यादिप- दसमनिम्याहारस्येव शून्यपदगमाभिव्याहारस्यापि अन्वयितावच्छेद काांच्छन्न प्रतियोगिताकत्वविषय कशाब्द- बोधहेतु बादत एव यत्किंचिद्धर घटशून्यं भूतलमिति वाक्यस्याप्रमाणत्वं यत्किाचिद्धटवति देशान्तरवृत्ति- मञ्जूपा. योगिका भाव मादाय पटे व्यभिचार: । अतस्तच्छन्यत्वमुक्तम् । हेतुश्च प्रतियोगिव्यधिकरणस्समवायसंब- न्धावच्छिन्न प्रतियोगिताकोऽपि योभ्यः । तनोत्तत्तिकालीने संयंगसंबन्धावच्छिन्नगन्धाभाववति वा घटे न व्यभिचार इति महादेवः । तत्रच गन्धवावच्छिन्न प्रतियोगिताकत्वं शुन्यपद समभिव्याहारेणेव लभ्यते । प्रतियोगिव्याधिकरण वादिकं तु चैवक्षिकानिति भावः । अत्र प्रतियोगिव्याधि करणत्वं प्रतियो- ग्यनधिकरण वृत्तिवं प्रतियोग्यधिकरणावृत्तिवं वा । आये प्रतियोग्बनधिकरणत्वं समवाय सम्बन्धेन प्रतियो- गिताब च्छेदकसम्बन्धन वा आये गन्धसमवायिभिजलपतेगन्धाभावस्योत्पत्तिकालावच्छेदेन घटे सत्त्वाय भिचारतादवाव्यम् । प्रतियोग्यनधिकरणवृतित्वविशिष्टस्य हेतु वे तावतेव गन्धसमवामिभिन्नज- लादिवृत्तित्वविशिष्टस्य संयोगसम्बन्धावच्छिन्नगन्याभावस्य घटेऽभावादेव तन्त्र व्यभिचारवारणे समवाय- संवन्धावच्छिनप्रतियोगिताकत्वविशेषणमनर्थकम् । द्वितीये समवाय संबन्धावच्छिन्नगन्धाभावस्यापि प्र. तियोगितावच्छेदकीभूनविशेषणतासंबन्धेन किञ्चिद्विशिष्टस्वाभावरूपप्रतियोग्यधिकरणमेव जगदित्यप्रसिद्धिः । भावनिष्ठ प्रतियोगितानिवेशेऽपि संयोगेन गन्धाभावस्य स्वरूपसम्बन्धेन गन्धाभावस्य संयोगसंबन्धेन वा. च्यवाभावस्य च त्रयाणां सानियततया भेदाभावेन संयोगेन गन्धाभावस्य स्वरूपसंवन्धोऽपि प्रतियोगि- तावच्छे दकसम्बन्धः वाच्यत्वमा प्रतियोगीति तदनधिकरणाप्रसिद्धचा संयोगेन गन्धाभावो न प्रतियोगिव्य- धिकरण इति समवायसम्बन्धावच्छिन्न त्वनिवेशो व्यथः । स्वीयभावान प्रतत्प्रतियोगितावच्छेदकसंबन्धेन त- प्रतियोगिताश्रयानधिकरणवस्य स्वीयगन्धनिप्रतियोगितावच्छेदक सम्बन्धेन गन्धनिष्ठप्रतियोगिताश्रया- नधिकरणत्वस्य वा विवक्षण तु तादृशसंयोगसंबन्धेन गन्धाधिकरणत्वस्यैवाप्रसिद्धया सुतराम् । अथास्तु दिनकरयिम्. ण । ननु तमसः सिद्धावपि तस्य द्रव्यत्वे किं मानमित्याशयानुमानप्रमाणमाह । तस्येति ॥ तमस इत्यर्थः । चकारो द्रव्यत्वमित्यनेनान्वेति । तथा च तमो द्रव्यं रूपवत्त्वादित्यनुमानं तमसो द्रव्यत्वे प्रमाणमिति सूचितम् । इदमुपलक्षणम् । परत्वाद्याश्रयत्वादिलपि बोध्यम् । इदं तमः परमिदमपरामाते प्रतीते; । ननु तमसि रूपे माना. भावः, न च नीलं तम इति प्रती या तसिद्धिरिति वाच्यम् , प्रतीतेभ्रान्तित्वादतो हेत्वन्तरमाह । कर्मव स्वादिति ॥ कर्मवत्त्वं च समवायसम्बन्धेन विवक्षितं तेन जन्यमानस्य कालिकसम्बन्धेन कर्मवत्त्वेऽपि न व्यभिचारः । न च स्वरूपासिद्धिः । चलतिच्छायेति प्रतीला कर्मवत्त्वसिद्धः । तमसः क्लप्तद्रव्येष्वन्तभावं रामरुद्रीयम्. भ्युपेत्यापि दोषान्तरमाह । तथा सतीति ॥ चलतिच्छायेति प्रतीत्येति ॥ यद्यपि नीलं तम इति