पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली co त्वर्थः ॥ ननु द्रव्यत्वजातौ किं मानं नहि तत्र प्रत्यक्षं प्रमाणं वृतजतुप्रभृतिपु द्रव्यत्वाग्रहादिति चेन्न । कार्यसमवायिकारणतावच्छेदकतया संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेरिति ।। ननु दशमं द्रव्यं तमः कुत्तो नोक्तं प्रभा. मूलस्थपदं लाघवान् द्रव्यत्वविशिष्टार्थकमित्यभिप्रायेण । तत्र प्रमाणं पृच्छति । मुक्तावळ्यां किं प्रमाणमि- ति। किशब्दः प्रश्न । विति । द्रव्यत्व जातापित्यर्थः । प्रत्यक्षमिति । इदं द्रव्यमित्याकारकप्रत्यक्षामि मन्जूपा. कर्तव्यार्थविषयकत्वं तदेहावच्छेदेन भवति । इतराथविषयकत्वं तु न दैशिकाव्याप्यवृत्ति प्रयोजनाभा- वात् । अयमेव च सर्गादौ वरदानशत्रुनिग्रहादी च ब्रह्मादिशरीरेषु कदाचिद्गणशरीरेप्वीश्वरस्यानुप्रवे. शो यत्तदछिन्नविषयताविशिष्टज्ञानाश्रयत्वं महात्मानं कृतात्मानं इत्यादिलक्षणवाक्यगपि भगवदि- च्छायास्तत्तच्छीरावच्छेदेन कर्तव्याविषयतासंवन्धप्रयोजकमवलादिपूर्ववदन्य दृहनीयम् । सोऽयम् भू- ताविशन्यायः संसार्थदश्वशोऽवीदृश एव तथाहि पूर्वक व्यावसानप्रमितचेतननिचयसमवेतसदसददृष्टविशेषस्ता. वरामयपरिपकत्सामयिकमष्टिविषयतःविशिष्टभगवदिच्छासनाधघणुकादिक्रमण जनितचतुर्मुखत्वादिविशेप. विशिष्ट शरीरमीवरसमवेतज्ञानादिनिष्टतत्तदर्थविपबितायाकं भवति । तिरोधीयते च तच्छरीरसंपादनी- याथानुभावकसं सार्थदृष्टपरिक्षय पुनरपि हिरण्यकशिपुप्रतिनि ततपोपिरोपः तादृशमेव जायते तद्वरदाने च तिरोधीयते तदुपप्लुतमुरामिलपितं पुनरपि प्रादुर्भवति नानास्थानेषु युगपदुपासीनानां वरदानाकरू. पाण्येव नानाशराण्याविभूय भगवझमिच्छादिनिष्टविषयिताविशेषानच्छिन्नानि केचिदनेहसमवस्थायान्त. पिन्ते । एवं विष्वदिशशिराण्यात बानि । तथाच ब्रह्मविवादिश रावच्छिन्ना न जीवाः एवं राम- कृष्णावतार विपि रामायौरा तत्वानावतत्यव्यवहारस्तु गूढप्रकटप्रभाववत्त्वाभ्याम् । अथवं राम- कृष्णादविण्यवतारत्वं शभिरुद्रारिशवावतार त्वभिल्यादिव्यवहार भेदः कानात चदुच्यते । विद्विपदुप- प्लुता दिवों कामयतयः महता समाविना बादशरूपविशिष्टमनुगंदधते तपा तादृशरूपमेवाविभूय वरदान- प्रतिश्रुतदनुजवधं तिरोधते पचाच तदुपवानप्रहार गृहीत काय तदवतार इत्याचक्षते । शेष सुधीभि- रूहनायम् । चित्तु जीवधिपएवं ६.दशनसहा९ि०५६ भजन्ते तपां च परमात्माराधनफल- मेव ताराः कथमन्यथा वित्ताभणादिचितगालयावरणादिनिर्माणतदपहरणादिना प्रीति- द्वेषाबुपपश्वेताम् अपूर्णा जीवघेव गावपत्तेः । नच निजानिरपेक्षग्य भक्तरक्षणतद्विरुद्धशिक्ष- नकदीक्षितस्य भगवतो निरुत्तप्रीतिपाश्रयत्वं न परिपूर्णत्वविरावि स्वापेक्षणीयकिचिदर्थकभिन्नत्वस्यैव पूर्णपदार्थत्वात् । ऋथमन्यथा रामकःयवता पतिivika याच्यम् । भूतविशेषाणानेव रामकृष्णादि- व्यपदेशभाव बादत एवं राज्यभ्रंशपत्न्यपगमाद्यपपत्तिः कामापरवशस्यश्वरस्य स्वबुद्धिपूर्वकदुःखसंपा- दकव्यापाराचरणानुपपत्तरिति मालपन् । तदतितुच्छम् कटादिस्यलेषु भगवदाविभावप्रतिपादकाना | दिनकरीयम् व्यत्वरूपजातिविशिष्टार्थक न तु गुणाश्रयत्वविशिष्टार्थ के गौरवात् ॥ मुक्तावल्यां किं मानमिति ॥ कि- शब्दः प्रश्ने । ननु द्रव्यं द्रव्यभित्लनुगतप्रतीतिरेच जातिसाधिका भविष्यतीत्यत आह । नहीति ॥ तत्र रामरुद्रीयम्. दिति भावः । विनिगमनाविरह इति ॥ तथा चानेकद्रव्यव्यक्तिषु मनस्त्वस्वीकारापेक्षया एकैकातिरिक्तव्य- कि तत्तन्मनस्त्वं स्वाकर्तुमुचितमिति भावः । ननु व्यापाति मूलवाक्यस्यातिरिक्तद्रव्यत्वजात्यभावेऽपि नानु- पपतिः गुणवदाथर्थकत्वेनापि तद्विवरणसम्भवात् अतो मुक्तावल्या द्रव्यत्वसाधनायासो विफल इत्याशङ्कामप. नेतुं मूले द्रव्यपदस्य द्रव्यत्वविशिष्टार्थकता व्यवस्थापयति । द्रव्यपदमिति ॥ प्रश्न इति ॥ जिज्ञासाबोधन प्रभावः