पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८६ कारिकावली । स्याङ्गमभिन्नं तु ज्ञानमत्रोच्यते प्रमा ।। १३४ ॥ अथवा तत्प्रकार यज्ज्ञानं तद्विशेष्यक- म् । नत्प्रमा न प्रमा नापि भ्रमः स्यानिर्विकल्पकम् ॥ १३५ ॥ प्रकारतादिशून्यं हि संव- न्धानबगाहि तन् प्रमात्वं न स्वतो ग्राह्य संशयानुपपत्तितः ॥ १३६ ॥ व्यभिचारस्या. ग्रहोऽपि सहचारग्रहस्तथा । हेतु निग्रह तर्कः क्वचिच्छङ्का निवर्तक ॥ १३७ ॥ साध्य स्य व्यापको यस्तु हेतो व्यापकस्तथा । स उपाधिर्मवेसस्य निष्कर्षोऽयं प्रदर्यते ॥ १३८ ॥ सर्व साध्यसमानाधिकरणाः स्युरूपाधयः । हेतोरेकाश्रये येषां स्वसाध्यव्यभिचा- रिता ॥ १३५ ॥ व्यभिचारस्थानुमानमुपाधस्तु प्रयोजनम् । शब्दापमानयोनॆव पृथक्प्रा- माण्यामिप्यते ॥ १४० ॥ अनुमानगतार्थत्वादिति वैशेषिकं मतम् । तन्न सम्यग्विना व्या. भियोधं शाब्दादिवोधतः ॥ १४१ ॥ त्रैविध्य मनुमा नस्य केवलान्वयिभेदतः। द्वैविध्यं तु भ वयाप्तेरन्वयव्यतिरेकतः ॥ १४२ ॥ अवयव्याप्तिरक्तव व्यतिरेकादिहोच्यते । साध्या भाकव्यापकर हत्वभावस्य यद्भवेत् ॥ १४३ ।। अर्भापत्तिस्तु वह प्रमाणान्तरमिध्यते। व्यतिरकव्याप्तिवया चरितार्था हि सा यतः ॥ १४४ ॥ सुखं तु जगतामेककाम्यं धर्म.. ण जायते । अधर्मजन्यं दु खं स्यात्प्रतिकृलं सचेतसाम् ॥ १४॥ निर्दु खत्वे मुखे चेच्छा तज्ज्ञानादेव जायत । इच्छा तु न दुपये स्थादिष्टोपायवधीर्यदि ॥ १४६ ॥ चिकीर्षा क. निमाध्यत्वप्रकारेच्छा च या भवेत् । तद्धे तुः कृतिसाध्येष्टसाधनत्वमतिर्भवत् । १४७ बलवधिपहेतुत्वमतिः स्यात्प्रतिबन्धिका । तदहेतुत्वयुद्धस्तु हेतुत्वं कस्यचिन्मते ॥ १४८ ।।.. द्विष्टसाधनताबुद्धिर्भवषम्य कारणम् प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥ १४॥ एवं प्रयत्न त्रविध्यं तान्त्रिक परिकीर्तितम् । चिकीर्षा ऋतिसाध्येटमाधनत्वमतिस्तथा ॥ १०॥ उपादानस्य चाध्यक्ष प्रवृत्ती जनकं भवेत्। निवृत्तिस्तु भवेषाद्दिष्टसाधनताधियः॥ १५१॥ यत्नो जीवनयोनिस्तु सर्वदातीन्द्रियो भवेत् । शरीरे प्राणसचारे कारण परिकी- तित ॥ २२ ॥ अतीन्द्रियं गुरुत्वं स्यात्पृथिव्यादिद्वय तु तत् । अनित्ये तदनित्यं स्यानित्ये नित्यमुदाहृतम् ॥ १३ । तदेवासमवायि स्थापतनाख्य तु कर्मणि । सांसिद्धिक द्रवत्वं स्यान्नैमित्तिकमयापरम् ॥ १३८ । सांसिद्धिकं तु सलिले द्वितीयं क्षिनितेजसोः । परमाणौ जल नित्यमन्यत्रानित्यमुच्यते ॥ १५ ॥ नैमित्तिकं वह्रियोगात्तपनीयघृतादिषु । द्रवलं स्यन्दने हेतुनिमित्तं संग्रहे तु तत् ॥ १३ ॥ नहो जले म नित्योऽणावनित्योऽवयविन्यस तेलान्तरे तत्प्रकर्षादहनस्वानुकूलता ॥ १५७ :: संस्काग्भेदो वेगोऽथ स्थितिस्थापकभा ने। मृर्तमात्र तु वंगः स्यात्कर्मजो बंगजः कचित् ॥ १५८॥ स्थितिस्थापकसंस्कार क्षिती कचिच्चतुर्वपि । अतीन्द्रियोऽसौ विज्ञेयः क्वचित्स्पन्देऽपि कारणम् ।। १५९ ॥ भावनाख्यस्तु संस्कारो जीयवृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥१६० ॥ स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते । धर्माधर्मावद्दष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥ १६१ ॥ गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः । कर्मनाशाजलस्पर्शादिना नाश्य स्त्वसौ मतः ॥ १६२ ।। अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः : प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती विमो गुणौ ॥ १६३ ॥ इमौ तु वासनाजन्यो ज्ञानादपि विनश्यतः । शब्दो व. निश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ॥ १६ ॥ कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः। सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ १६५ ॥ वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता । कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥ १६६ ॥ उत्पन्नः को विनष्टः क इति बुद्धनित्यता । सोऽयं क इति युद्धिस्तु साजात्यमवलम्बते ॥ १६७ ॥ तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् । तस्मादनित्या एवेति वर्णाः सर्व मतं हि नः ॥१६८ ॥ ॥ इति श्रीविश्वनाथपञ्चाननभट्टाचार्यक्रता कारिकावली समाता ॥ 50-4 -