पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. व्यवनिश्रयसंभवान् । नच नाहशनिश्वयाभावे का क्षतिरिति वाच्यम् तथा सति गुणादिषु पृथिवीत्वा- धन्यतमरूपव्यापकाभावेन द्रव्यत्वरूपच्याप्याभाव साधनानुपपत्तेरिति । मूले शित्यप्तेजोमरुयोम इत्यादाव सम्पा. शरीरं मानुपाणां अनुप्रदष्टिसंजया विणपुराणादिषु मणिप्रकरणऽभिहिता वेंकटेश्वगदिसंज्ञां वहन्तो ना- नाविधाः । पृथगावरमानिनः इथग्भावनाविका गव पूजा स्वाकुर्वाणास्तदर्थमवेश्वरत्वेन पुराणादिषु नि- दिष्टय बाल कालमाणा: ते हि मन्त्रागपामन विशेषः पुम्याणां क्शाभूताः केचिदतियाधता: कचिदीपत्क्षुधिः ताम्याप तनदुपामनावशेपैस्तारतम्यन अयान्न उपासनाविशपहोमत्राह्मणभोजनादिभिध नृत्यन्ति अ- भिव्यन्नति हि शुन्न गादिकमाविण गणवशेषा: नेच केचिन् सर्वकर्तृत्वाभिमानिनः कचिन्नरसिंहत्वमा- निनः केचिद्रामन्ब मानिन इनि विविधपाम्त पत्र प्राणम्धापनादिभिरावाहमाना: प्रतिमादिश्वनुप्रविशन्ति अनुप्रवेशश्च भरा गणानावस्थानं प्रतिमादि म्व शरीरत्वाभिमानो वा अत एवं प्रतिमादिनाशदाहावयव- भादी स्वपामय दाहादिकमानक्षेने पहंगावाविश्य स्थानावशेषु च वेङ्टादिप्रगति पौगाणिकेा त एव द- गांचा स्वमम्वदशरारम्यनिदधते । अथवं स्थानावशेषा ईश्वगम्याविर्भावप्रतिपादनपराणि पुराणानि व्याहन्ये- रन् न व्याहन्यन्ने अयमेव याविभावो नामेधस्य चदात्माभिमानगणविशेषावस्थानं अन्यस्य दुर्वनचात् तन हि तवचरनया तानवापायानाः पुरुषार्थान भजन्त देवरप्रवणमनसश्च भवन्ति तदेतदुक्तं प्रतिमास्व- लवुद्धानां सर्वत्र समदशिनामिति । ताई कोऽयं भूनावेजन्यायो नामात्र वदन्ति ब्रह्मविष्णुरुद्राणां त्रयाणां एक- स्मात्परस्परम्य च परस्परम्मादुत्पत्यायभिधायिनवनिम्मृतीनिहायपुराणादयः परस्पर विरुध्यन्त एकवाक्यतया समधनाया: अतोडातरिक्त पावारी जावभूतानां नयां शगरेगु कदाचिकदाचिदनुपविशनात्वीकार्य तथा सति भवप्रामाण्यनिर्वाहाद नुप्रवेशश्चाणक मन्त्र पाटादिभि रितककर्भवति अनुप्रविष्टाय ते सगादीनि वितन्वन्ति लोकानां प्रयच्छन्ति च वरानुपासकानामवतन्ति च रामकृष्णादिरूपविशेपः ननु कोऽयसनुप्रवेशो नाम न ताव- हादाविब मैत्रादानाममूर्तित्वान्न संयोग: अव्यावतकत्वान्नापि नदवच्छदन ज्ञानोत्पत्तिस्तदवच्छिन्नज्ञानवत्त्वं वा व्याण्य वृत्तिनित्यज्ञानवत्वान् नान्यामनम्न दवाच्छन्नन्वमव्याप्य निवाभावात् । उच्यते अनुप्रवेशो नाम ननिष्ठा- वच्छेदकनाविशंपनिम्मकन्वं अवच्छेदकत्वं च थमान्तरमुत्पादाविनाशशालि नदवान वज्ञानवत्वं वा अनुप्रवेशः भगवज्ञानम्यापि कदाचिदवच्छिन्नन्वमभ्युपगम्यने । वस्तुतस्तु तदवच्छिन्नात्मत्यप्रकारकलौकिकसाक्षात्कारविशे- ध्यत्वं तत्रानुप्रवेशः आत्मन्वं च स्वयं तथाहि पुम्पान्तरकनुकाथर्वाण कमन्त्रविशपपाटगश्चरे उत्पादितन तन्म नसां विजातीयन संयोगनथरं म्वत्वनाभिमन्यन्ते मयन्त हि पुगणेषु गुमनसः पुम्पान्तरात्मनि विजातीयसंयोगेन आजन्म पुरुपान्तरकृतान् व्यापारान स्वकृतत्वेनाभिमन्यमाना जीवास्ततच ब्रह्मादयः कालविशेपे ईश्वरं स्वत्येन निदिशान्ति अनुद्दतत्संस्काराध रामादयः कदाचिदचिता लक्षणादिभिस्म्मायन्ते महात्मानं कृनात्मा- नं किं न बुध्यस इत्यादिना तेनचा दुद्धसंस्काराः प्रागनुभूनं स्वस्यश्वरत्वं स्मरन्तो दुःखं विजहते संस्कारानु- दिनकरीयम. ति ॥ व्योम्नस्तावच्छब्दाश्रय नया सिद्धिः । न च भगवन एव शब्दाश्रयत्वम् । प्रत्येक जीवमादाय विनिग. मनाविरहात् । न च जावानामाश्रयत्वे शब्द वानहामिनि प्रत्यक्षापत्तिः । अदृष्श्वदयोग्यत्वस्यैव कल्पनात् । रामभद्रीयम्. कल्पान्तरमाह । अत एवति ॥ अयं भावः, देहिशब्दस्य उक्त सम्बन्धन देहविशिष्टार्थकत्वे ईश्वरस्य शरीरान- झीकारे ईश्वरस्य द्रव्यमध्ये अविभजनात् व्यत्वं न स्यादित्यम्वरमान दहिशब्दार्थो न देहविशिष्टः अपि तु आत्मत्व जात्याच्छन्न इतीवरस्य द्रव्यत्वामाद्धागति विवरणतात्पर्यम् । न च श्ररस्याशरीरत्वे ब्रह्मविष्णुम- हेश्वर शरीराणामपि ईश्वरीयत्वं न स्यात् जावादश्वशन मथ्यादिकाथि मीश्वरस्य ब्रह्मादिशरारोत्पत्त्य- गीकारेण इष्टापत्तेरयोगादिति वाच्यम् । इष्टत्वात् । ब्रह्मादिशरीराणां ईश्वरीयत्वं हि तदीयभोगावच्छे.