पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनकरीयटिप्पणं । हेऽव्याप्तिः स्नेह्त्वव्याप्यजाता प्रमाणाभावेन स्नेह्त्वव्याप्यजात्या स्वसजातीयान्यस्याप्रसिद्धः । यदि च जलायन्तर्गत जलसमवेतस्नेहे दहननाशकतावच्छेदकत यापकांख्यवैजात्यस्य सलाद्यन्तर्गतजलनिष्टस्नेहे द- हनोत्पादकतावच्छेदकता तथापि फलत्ववत् गुरुत्ववद्वयवारब्धावयव्युत्पन्न गुरुत्वे फलस्वजातेरभावेन स्वा- अयसमाथिसमवेतस्य गुरुत्वव्यायव्याप्यजात्या स्वसजातीय गुणस्याप्रसिद्ध दुरित्वात् ॥ पुटम् ( ६६३ ) स्पर्शान्तपरिमाणे कपृथक्त्वन्नेहशब्दानां असमवाथि कारणत्वं लक्षणम् । स्पर्शोऽत्रा- नुष्णो ग्राह्यः । नन्व समवाधिकारणत्वं अन्यावयविगतरूपादिषु अन्त्ये शब्द वा अव्याप्त अतिव्याप्तं कर्मणि । न चासमवायिकारणवृत्तिगुणत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वान्नाव्याप्त्यतिव्याप्ती इति वाच्यं असमवायिकारणीभूतक वैकपृथक्त्ववृत्तिसङ्ख्यात्वपृथक्त्वादिकमादाय द्वित्व द्विपृथक्त्वादावतिव्याप्त्यापरीः । नच समवाय कारणवृत्तिगुणत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् नीलत्वादिकमादाय रूपादौ लक्षणसमन्व. यः नेहे दहनात्पादकतावच्छेदकतावच्छेद कनया तन्नाशावच्छेद कतया उत्कर्षांपकर्षाख्यवैजात्यद्वयस्वीकारान्ना व्याप्तिः । तथाच सङ्ख्यात्वपृथक्त्वादिकमादाय नातिव्याप्तिारति वाच्यं शब्देऽव्याप्त्यापत्तेः । नच करवा- दिजातिमादाय लक्षणसमन्वय इति वाच्यम् । तथापि ध्वन्यात्मक श अध्यादि । अथ शब्दे संयोगजन्य. तावच्छेदकतया विभागजन्यतावच्छेदकतया शब्दजन्य तावच्छेदकतया च जात्य त्रयं स्वीक्रियत इति ना- नुपपत्तिरिति चेन्न करवादीनां सरेण तादृशजातिसिद्धयसंभवात् । अत एव तारत्वमन्दत्वादयोऽपि न जा. तय इति तान्यादायापि लक्षणसञ्जमो न संभवति । यदि च वर्णात्मकशब्दे कत्वादिकमादायैव लक्षणसम- न्वयः ध्वन्यात्मकशब्दे तु संयोगादिजन्यतावच्छेदकतया वर्णात्मकशदव्यावृत्तवैजात्यत्रयं स्वीक्रियते अतो नाव्याप्तिः । जन्य शब्दे तु तत्तजन्यतावच्छेदकवैजात्यमनुभवसिद्धम् । अत एवायं शब्दो भेरोदण्डसंयोग- जन्यः तादृशद्वयसंयोग जन्यविलक्षणत्वादित्यनुमीयते । एवञ्च तत्तजन्यतावच्छेदकवैजात्यवदन्य समवायिका. रणध्वपि ध्वनिषु तत्तद्धनिजन्यतावच्छेदकतया वैजात्यान्यवश्योपेयानि । तादृशद्वय संयोगजन्यध्वनिज- न्यध्वन्यपेक्षया भेरीदण्डसंयोगजन्यध्वनिजन्यध्वनिषु लक्षण्यस्य सर्वानुभवसिद्धत्वात् । तथाचाव्याप्तिरिति विभाव्यते कदाप्यणुपरिमाणस्य कुत्राप्यसमवायिकारणत्वाभावे नाणुत्वत्वजातरसमवायिकारणावृत्तितयाणुप- रिमाणेऽव्याप्तिर्दुवारा । अथ गुणस्वव्याप्यव्याप्यत्वं न निवेश्यते किंतु गुणत्व व्याप्यत्त्वमेव तथाच शब्दत्वपरिमाण. स्वादिकमादाय लक्षण समन्वयः नचैवं सङ्ख्यात्वपृथक्त्वादिकमादायातिव्याप्तिरिति वाच्यम् । अनायत्या स- वथा त्वपृथक्त्वातिरिक्तत्वेन जातेविशेषणीयत्वेन न द्वित्वद्विपृथक्त्वादावतिप्रसङ्गावकाशादिति चेन्न । एवं त. थापि गुरुत्ववेगद्रवत्वादी अतिव्याप्तेर्दुरित्वात् तेषामसमवायिकारणत्वात् । नच निरुक्क कारणताशून्यत्वे सतीति विशेषणान्न तेष्वतिव्यतिरिति वाच्यं तथापि यस्यां गुरुवादिव्यक्ती निमित्तकारणता नास्ति तस्यामतिव्या- सर्दुवारत्वात् । अथासमवायि कारणवृत्तिनिमित्तकारणवृत्तिगुणत्वव्याप्यजातिमत्त्वं विवक्षित गुरुत्वादेनिमित्त कारणवास्तित्वात् नातिव्याप्तिः नचैवमसंभवः रूपादेरपि स्वध्वंस प्रत्यक्षादिनिमित्तकारणतया रूपादेन तथात्व. मिति वाच्यं स्वध्वंसप्रत्यक्षातिरिक्तनिरूपित कारणताया एव निवशनीयत्वादिति चेन्न नेहेऽव्याप्तेः तेलान्त. र्गतजलनिष्ठस्नेहस्य दहननिमित्तकारणतया ने हत्वस्य निमित्तकारणवृत्तित्वासंभवात् । नच प्रकृष्टस्नेहवज्जन्य-- स्यैव संयोगसंबन्धेन दहनानिमित्तत्वं नतु प्रकृष्टस्नेहस्येति वाच्यं विनिगमनाविरहेण स्वाश्रयसंयुक्तत्वसंब- न्धेन प्रकृष्टस्नेहस्यापि निमित्तकारणताया अक्षतत्वात् । नच ध्वंसप्रत्यक्षातिरिकद्रव्यं सभिन्ननिरूपितनिमि. सकारणवमेव निवेश्यामिति वाच्यं चूर्णादिविलक्षणसंयोगात्मकपिण्डीभावं प्रति स्नेहस्य निमित्तकारणताया अव्याप्तंदुवारत्वात् । नचैतन्मते सांसिद्धिकद्रवत्त्वस्यैव पिण्डीभावहेतुत्वं नतु स्नेहस्य तथाच वक्ष्यति द्रवत्वं स्यन्दनहेतुः निमित्तं सङ्गहे हेतुरिति वाच्यं सांसिद्धिकद्रवत्वेन स्नेहत्वेन वा कारणत्वमित्यत्र विनिगमना. विरहेण द्वयोः कारणताया दिनकरण वक्ष्य माणत्वात् । किंच द्वित्वस्य परिमाणसमवायिकारणतया क्वचिनि- मित्तकारणताभावेन च द्वित्वमादायतिव्याप्तिः। नव गुणत्वव्याप्यपदं गुणत्वसाक्षाद्याथ्यपरमिति वाच्यं तथा सत्येकत्वैकपृथक्त्वयोरव्याप्त्यापत्तेः । नच सङ्ख्याभिन्नस्वस्थाने द्वित्वावृत्तित्वमेव निवेशनीयमिति वाच्यं तथापि त्रित्वचतुष्ट्रवादीनामपि परिमाणासमवायिकारणतया त्रिस्वादिकमादायातिव्यातेवुवारत्वात् । अस्तु वा सजयामि