पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड नियतपूर्ववर्तित्वस्य तत्रापि सत्त्वात् । अव्यवहितपूर्ववर्तित्वं हि चक्षुःसंयोगादेः कारणत्वे न तु सर्वत्र कार्यकालवृत्तित्वमिव समवायिकारणस्य कारणत्वे इत्यत आह ॥ कर्मनाशेति ।। यदि ह्यपूर्व न स्थान तदा कर्मनाशाजलस्पर्शादिना नाश्यत्वं धर्मस्य न स्यात् । न हि तेन्द यागादे शः प्रतिबन्धो बा कर्तुं शक्यते तम्य पूर्वमेव वृत्तत्वादिति भावः । एतेन देवताप्री- तेरेव फलत्वमित्यपास्तम् । गङ्गास्नानादी सर्वत्र देवताप्रति संभवाच्च देवतायाश्चेतनत्वेऽपि तत्प्रीतेरनुहेश्यत्वान् प्रीते; सुखरूपत्वेन विष्णुप्रीत्य दौ तदसम्भवान् जन्यसुखस्य तत्राभा- वात तेन विष्णुप्रीतिजन्यत्वेन पराभिमतस्वर्गादिरेव विष्णुप्रीतिशब्देन लक्ष्यते ॥ १६१ ।। प्रमा. णवामिति ॥ कार्यात् यव हितपूर्व वृत्तिवाभावादिमाश य: 11 पूर्ववृत्तित्वस्येति ॥ताशपूर्व नित्वरूपका- रावस्येत्यर्थः । तत्रापति | व्यापारादिरहितयागादावचीत्यर्थः । अव्यवहितपूर्व वृत्तित्वघटितकारणत्व- स्यात्राभावेऽपि न क्षतिरियाह अव्यवहिनेति ॥ चक्षुस्संयोगादेरिति ॥ आदिना स्वरभंयोगादेः परिग्रहः ॥ कारणव इति ॥ घटकात सप्तम्यर्थः । तथाच यतः अव्यवहिन पूर्व तिवं चक्षुम्संयोगा- दिरूपव्यापारनिष्ट झारण यघट कमेयेन समुदित यावयार्थः । एव कारव्यवच्छेद्य स्टयति ॥ नतु सर्वत्रेति॥ नियमेन व्यापारभित्रनिष्टकारणत्व पटक नेत्यर्थः । तत्र दृष्टान्तमाह ॥ कार्यकालवृत्तित्वमिवेति । कारणात्य इति ॥ घटक - सप्तम्यर्थः । तथा च कार्यकालातिवं यथा नियमेन समवायिकारणत्व घटक नतु कारणत्वमात्रघटक भावादी तदभावात् तथा प्रकृतेऽपीति समुदितवाक्यार्थः ॥ अपू- वं न स्यादिति ॥ याग व धमों नाजकियत इत्यर्थः । तेन नैयायिकैः पराभिमतापूर्वानङ्गीकारेऽपि न ६. तिः ॥ कर्मनाशाजलस्पशादिनेति ॥ कर्मनाशाख्यनदी जलसंपादिने व्यर्थः । आदिना कर्मनाशाजल. स्पात करता यानिलकनात गड काबाहु तरणा धर्मः क्षरात के तनादिति वचन सिद्ध करतोयाख्यनदीविलङ्घना देः ५. प्रहः ॥ धर्मस्य न स्यादिति ॥ वागध्वंसादे अनावश्यकत्वेन न तस्य धर्मपदार्थत्वमित्याशयः । जाग यमत्वं नास्तीत्याह । तेनेति ।। कर्मनाशाजलस्पर्शादिनत्यर्थः ॥ यागादेरित ॥ आदिना गङ्गा तानादः परिग्रहः ॥ तस्यति ॥ यागादपि त्यर्थ: ।। पूर्वमेवेति ॥ कर्मनाशाजलस्पर्शादिपूर्वमेवेत्यर्थः ॥ प्रवृ दिति ॥ उत्पन्नत्वादिनष्ट वाचे व्यर्थः । यागम्येच्छाविशेषरूपतया क्षाणकत्वेन स्वोत्तरोत्पन्नगुणेन तृतीयक्षणे नाशादिति भावः । यत्तु धर्मः क्षरतीत्यस्य धर्मो यागादिः क्षरति फलभाड्न भवती- त्यर्थकत या अपूर्वद्वारा यागादिजन्यस्वर्गादिफलं प्रति कर्मनाशाजलस्पर्शादेः खधंससंबोन तादृश - दिनकरीयम् . दककोटौं कीर्तितभेदनिवेशस्यासम्भवादित्य यैरपरिशीलितः पन्थाः ॥ कारणत्व इति घटकत्वं सप्तम्य. र्थः । एवमप्रेऽपि ॥ कार्यकालवृत्तित्वमिवेति ॥ यथा समवायिकारणस्य कारणले कार्यकाल वृतित्वं घ. टक न त्वसमवायिकारणस्य कारणत्वे तथेत्यर्थः ॥ तेन कर्मनाशाजलत्पादिना ॥ तस्य यागादेः ।। पूर्व कर्मनाशाजलस्पादितः पूर्वम् ॥ वृत्तत्वादिति ।। उत्पन्नस्वाद्विनष्टत्वाचेत्यर्थः । योग्यविभुविशेषगुणा. नां स्वोत्तरोत्पन्नगुणनाश्यत्वादिच्छात्मकयागस्य तृतीयक्षण एव नष्टत्वादिति भावः । एवमप्रेऽपि । धर्मः तीत्यस्य धर्मो यागादिः क्षरति फलभाङ्न भवतीत्यर्थकतया कर्मनाशाजलस्पर्शादेः स्वध्वंससम्बन्धेन स्वर्गा दिफलं प्रति प्रतिबन्धकत्वमेव युक्तमिति न सत् एकाश्वमेधानन्तरमश्वमेधः कृत इति कीर्तिते तदुत्तरं पुनर- श्वमेधकरणेऽपि स्वर्गानुदयापत्तेः । न च तदअमेधजन्यस्वर्गवावच्छिन्नं प्रति तत्कीर्तनत्वेन प्रतिबन्धकत्वाना. अमेधान्तरात् स्वर्गानुदयप्रपङ्ग इति वाच्य यदश्वमेधस्य कीर्तनं कृतं तदश्वमेधजन्यस्वर्गप्रसिद्धया तादृशप्रति. बध्यप्रतिबन्धक भावस्य कल्पयितुमशक्यत्वात्। तचापूर्व दर्शपूर्णमासयोविविधं परमापूर्व कलिकापूर्व चेति । त. थाहि यदानेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां वाच्युतो भवति उपांशुयाजमन्तरा यजति ताभ्यामेत- - 1