पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीयसमन्विता। ८२१ श्रुतिस्तखार्थवादमात्रमिति चेन्न ग्रहणनाद्धादी नित्यत्वनैमित्तिकत्वयोरिव भरणीश्राद्धे काम्यत्वनै- मित्तिकत्वयोरिव नित्यत्वकाम्यत्वयोरप्याविरोधात् । नच कामनाभावेऽकरणापत्तिः विकालस्तव- पाठादाविव कामनासद्भावस्यैव कल्पनात् । न तु वेदबोधितकार्थताज्ञानात् प्रवृत्तिरिति सम्भवति प्रता न्ति ब्रह्मलोक सनातनमित्यर्थवादप्रतिपाद्यपापनाशपूर्वकब्रह्मलोकप्राप्तिरित्यर्थः ॥ प्रत्यवायाभावो वेति ॥ प्रत्यवायानुत्पत्तिरित्यर्थः वाशब्दस्समुच्चयार्थः ॥ फलमिति । तथाच नित्येऽपि आर्थवादिक्रफलोत्पत्तिस्वी. कारेणानान्तस्यापि इष्टसाधनताज्ञानोत्पत्तेः तत्रापि प्रवृत्तिनानुपपन्नेति भावः ॥ तथा सतीति ॥ नि. त्यस्यापि फलसाधनत्व इत्यर्थः ॥ काम्यत्वेनेति ॥ सन्ध्योपासनादेः काम्य कर्मरूपत्वेनेत्यर्थः ॥ नित्य- स्वहान्यापत्तेरिति । सफलत्ये सति विधिप्रतिपाद्यत्वरूपकाम्यत्वस्य निष्फलत्वे सति विधिप्रतिपाद्यत्व- रूपनित्यत्वस्य च विरोधादिति भाव: । इष्टसाधनत ज्ञानाधीनकार्यताज्ञानजन्य प्रवृत्तिविषयत्वरूपकाम्यत्वस्य बिहितकालजीवित्वशोचादिमशाज्ञानाश्रीनकार्यताझानजन्यप्रवृत्तिविषयत्वरूपनियत्वात्य च विरोधादिति भाव इत्यस्मद्गुरुचरणाः । ननु तस्य नित्यत्वाभाच इट इत्यत आह ॥ कामनाभाव इति ॥ फलेच्छाभाव इत्य- र्थः ।। अकरणापत्तश्चेति ॥ तथाच पुत्र कामनाशून्यस्य पुत्रेप्टेरकरणे प्रत्यवायाभाववत् ब्रह्मलोकप्राप्त्या- दिकामनाशून्यस्य सन्ध्योपासनायकरणे प्रत्यवायाभावः स्यादिति भावः । ननु सन्ध्योपासनादेः निष्फलत्वं सत्ति विधिप्रतिपाद्यत्वरूपनित्यत्वमङ्गीकृत्य शौचादिमत्ताज्ञानाधीनकार्यताज्ञानात् तत्र प्रवृत्त्युपपादनेन उकफ. लश्रुतेः का गतिरित्यत आह ॥ इत्थं चेति ॥ उक्तयुक्त्या निष्फलत्वसिद्धौ चेत्यर्थः ॥ फलश्रुतिरिति । फलप्रतिपादकसन्ध्यामुपासतइत्याद्यर्थवाद इत्यर्थः । तत्रेति ॥ सन्ध्योपासनादिकर्तरीत्यर्थः ॥ अर्थवाद- मात्रमिति ॥ प्रशस्तत्वबोधमान तात्पर्य कः नतु फलस्वबोधतात्पर्यक इत्यर्थः । तथाच गावो वा एतत्सत्र. भासताशृङ्गा सती शृङ्गाणि नी जायन्तामित्याद्यर्थवादस्य गवामयने शृङ्गविशिष्टगयां यधा प्राशस्त्यप्रतिपाद. नपरत्वं नतु शृङ्गकामनापूर्वकगोकर्तृकसनयागप्रतिपादकत्वं तथा सन्ध्योपालकस्य प्रशस्तत्वप्रतिपादनपरत्वं न तस्य निरुक्तफलसंबन्धप्रतिपादकत्यं सन्ध्या मुपासते ये वित्याद्यर्थवादप्त्येति भावः ॥ ग्रहणश्राद्धादा. विति ॥ आदिमा प्रहगस्नानपरिग्रहः ॥ नित्यत्वनैमित्तकत्वयोरिवेति ॥ उपरागे श्राद्धं कुर्वीत उ. परागे स्नायादिति विधिवाकोन उपरागनिमित्तकश्राद्धस्नानयोः नित्यत्वप्रतिपादनात् उपरागनिमित्तकत्वप्रति- पादनाच तयोनित्यत्त्वमितिकवदित्यर्थः ॥ भरणीश्राद्ध इति ॥ भरणानक्षत्रानिमित्तकश्राद्ध इत्यर्थः ॥ काम्यत्वनैमित्तिकत्वयोरिवेति ॥ सप्तविंशतिनक्षत्राणां मध्ये एकैकनक्षत्रनिमित्तक एकैंककाम्यश्राद्धमुक्ता एकैकश्राद्धस्य पशुपुत्रादिरूप कैकाभ्युदयफलं च उक्ता भरणी निमित्तकश्राद्धकर्तुः तावत्फलवत्त्वस्य हरिवंशादौ प्रतिपादितत्वान्नक्षत्रांनाभत्तकत्वाच्च भरणीनिमित्त श्राद्धस्य काम्यत्वनैमित्तकत्ववदित्यर्थः ॥ नित्यत्वका- म्यत्वयोरपीति ॥ सन्ध्योपासनादरियादिः ॥ अविरोधादिति ॥ स्वीकारादित्यर्थः । तथाचाहरह- सन्ध्यामुपासीतेत्यादिविषिवाक्येन नित्यत्वप्रतिपादनात् रात्रिसत्रन्यायेन सन्ध्यामुपासते ये वित्याद्यर्थवा- दचोदितफलसाधनत्वाच सन्ध्योपासानादेनित्यत्वकाम्यत्वस्वीकारे बाधकाभावादिति भावः ॥ कामनाभाव इति ॥ अर्थवादचोदितकामनादिविरहिण इत्यर्थः ॥ अकरणापात्तरिति ॥ पुलेष्टयादिरूपकाम्यक- किरणे यथा प्रत्यवायानुत्पत्तिः तथा सन्ध्योपासनाद्यकरण प्रयुक्त प्रत्यवायोत्पत्तिर्न स्यादित्यर्थः ।। त्रिकाल- दिनकरीयम्. म्यत्वयोर्विरोध इत्यभिमानः । ननु तयोविरोधित्वे मानाभावः अहरहःसन्ध्यामुपासीतेत्यादिश्रुतिसन्ध्यामु पासतइत्यर्थवादयोरेकवाक्यतावलेन तत्कालजीविफलकामस्य संघालिताधिकारः कल्प्यत इत्यत आह ॥ का. मनाभाव इति ॥ अकरणापत्तरिति ॥ अकरणे प्रत्यवायानुत्पत्यापत्तरित्यर्थः। कामनारूपाधिकाराभा- वादनधिकृताकरणस्य प्रत्यवायजनकत्वाभावादिति भावः । ननु तथापि नित्यस्थलीयफलश्रुतेधैयर्थमित्या. शथार्थवादतथा स्तुतिमात्रे तात्पर्य कल्भ्यत इत्याह ॥ इत्थं चेति ॥ कल्पनादिति । इदमुपलक्षणं अ.