पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणस्खण्डः - प्रभा. मार्थतया दध्यादिविधायकवादयं च विनियोगनिधिः अपूर्वविधिनियमविधिपरिसङ्ख्या विधिभेदास्त्रिविधः तत्र प्रमाणान्तरेणाप्राप्तप्रापको विधिर पूर्व विधे: यथा वोही-प्रोक्षतीत्यादि। लेटि स्वरूपविधि विना ब्रीहि कर्मकोक्ष- जन्याप्राप्तन्वात् । नियतप्रवृतिफलको विधिः नियमविधिः यथा वाहीन रहन्तीत्यादिः तत्र पुरोडाशनिष्पा. दकत्रीडितुष्यद्वारा ग्रागोपकारकत्वेनाबद्दनन प्रवृत्तरिय नखविदळनेऽपि प्रवृत्ति प्रसक्त या प्रवृत्तिनियमो न स्या. दिति नखविदळनादिकरणकतुषादिमोचनप्रवृत्तिभञ्जनपूर्वकाव हनन करणकनुपादिमोचनप्रवृत्तिनियमनिर्वाहक- स्वादीपिबधेर्नियमविधिन्वमिति । समभिव्याह राधास्वभिन्नार्थविषयक प्रवृत्तिभनको विधिः परिसङ्ख्या. विधिः यथा इमामगृभ्णनानामृतस्येत्यश्वामित्रानीमामत्त इत्यादेिविधिः तत्र इमामगृभ्णन्नशनामृतस्य पूर्व आयुषि विदधेषु कव्ये इत्यादिमन्त्रम्स सामान्यतो रशनाग्रहणप्रतिपादक मन्त्रालन गर्दभरश नादानेऽपि विनियोगलाभादवरशनादान काले मन्त्र वाक्यवाहह्मणवाक्यघटकविधितः प्रथम गवरशनाप्रहणे एतन्मन्त्रवि- नियोगलाभेन निराकारतया न गर्दभरश नाग्रहणे नादशमन्त्रविनियोग इति लक्षणसङ्गतिः । कर्तुः फलसंब. स्वबोधको विधिरधिक राविधिः यथा ज्यामिष्टामेन स्वर्ग कामो यजे तेत्यादिविधिः यागकर्तुः स्वर्गप्रवृत्त्याप- त्तिकारणाय रागान्धस्यागम्यागमन प्रवृत्त्यनुश्पत्तिवारणाय च इदानीन्तनावविशेषितेष्टसाधनत्वादिज्ञानस्यैव प्रवर्तकता वाच्या तादशं च ज्ञानं न विधिजार यजन्य केवलेटमाघनत्वादिज्ञानस्यैव विधिवाक्याजायमानत्वा- दिति कथं विधेः प्रवर्तक ज्ञान जनकत्वमिति चन्न विधिवाक्यादिष्टत्वरूप सामान्यधर्म पुरस्कारेण इष्टसाधनत्व प्रकार कशालोपत्य नन्तरं किमिटमित्याकालोदयात्तत्पूरणाय स्वर्गकामादिपदसमभिव्याहार वंशात् यागः स्वर्गसाधनमिया कारकमा नुमानिक मानसं या अवश्यमही कार्यम् । अन्यथेष्टत्य विशेषरूपेण ज्ञानात् प्रवृ. त्यनु पन्या विधेः प्रवर्तकत्वानुषपत्तिः एवंच शब्दयोधाता काली नानुमानिकादिज्ञ'नस्य तत्तदंशे इदानीन्त- नविषयकत्वमङ्गीकच तादृशज्ञानस्य प्रवर्तकत्वमुपपाद्य तत्प्रयोजकतया विधेरपि प्रवर्तकत्वमावश्यकामिति एवं विधिजन्यज्ञान जन्य ज्ञान प्रवर्तकामिति मणिकृल्लेखनमपि सङ्गच्छते। भट्टास्तु लिङयोऽभिधा तज्ज्ञानं प्र वर्तक तथाहि प्रातदिविधा स्वेच्छा वीना परेकाची नेति तवाय प्रवृत्ताविष्टसाधनताशानं कारणं द्वितीय प्रव- तौ गुरुप्रेर शराज ज्ञादिज्ञानं आचार्य प्रेरणा इदं करोमि राजाज्ञया इदं करोमीयादिव्यवहारात प्रेरणा आ- ज्ञादिश्व प्रपतयितृनिष्टः परकीय प्रवृत्त्यनुकूली व्यापार प्रवर्तयिता चत नश्वेतदभिप्रायरूप: अचेतनलिदादि- श्वेत् तादाम्येन तनिष्ठः अभिधानामक पदविशेषः तन्मते धर्मधामणोरभेदात् शब्दानां नित्यत्वेन तस्या अपि नित्यचं नतु तत्समवेतः तद्भनः घभिभिन्न यौनभ्युपगमात् स्वरूपातिरिक्त समवायानभ्युपगमाच्च एवं चाचार्य यभिप्राय ज्ञानात् यथा शिष्यादिः प्रवर्तने तथा विधिनिष्ठाभिधाज्ञानात् सर्वे आस्तिकाः प्रवर्तन्ते तादृशा- भिवव शाब्दी भावनेत्युच्यते तन्मत शाब्दी भावना आर्थ भावना चेत भावनाया दैविध्यात् शब्दानठा भावना शाब्दी अथानष्ठा भावना आर्थी अों यागादिरान्मा च तनिष्टता च यागादिविषयकत्वात्माथितत्वरूपाइयं भाव. ना कृतिरूपा तथाच यागादिगोचरात्माश्रिता प्रवृत्तिः आर्थीभावनांत फलितार्थः उभयभावनापि विधिवाच्या। परन्तु विधित्वं शब्दभावनाशक्ततावच्छेदकं आख्यातत्यमर्थभावनाशक्ततावच्छेदकं तदुक्तं अभिधा भावनामाहुः अन्यामेव लिहादयः । अर्थात्मभावना त्वन्यास स्यातस्य गोचर इति । उभयसाधारणभावनात्वं किं केन कथमि- ति अंशत्रयवयापारत्वरूपं तत्र शब्दभावनायाः फलमर्थभावनैव । करणं लिङादिपदशक्तिज्ञानं अगृहीतलिछादिप दशक्तिकस्य अप्रवृत्ते: आलस्येन वर्तमानं पुरुषं फलादावु-कटेच्छाववरूपप्रशस्तत्वज्ञानजननद्वारा बलबहेषमप. नयन् बलव दमिष्टाननुबन्धित्वज्ञानजननद्वारा वा उद्युक्तं करोतीति उद्योजयतीति स्तुत्यर्थवादरूपनरोचनैवेति- कर्तव्यता । अर्थभाधनायान्तु फलं स्वादः करणं यागादिः प्रयाजादिकामांतकर्तव्यतेति बोध्यम् । तदुक्तं लिङोडाभेधा सेन च शब्दभावना भाव्या च तम्याः पुरुषप्रवृत्तिः। संबन्धबोधः करणं तदीयं प्ररोचना चाङ्गत-- योपयुज्यते । इति । अभ्याधः लिङोऽभिति लिङ्क च्या शाब्दीभावनेत्यर्थः किं भाव्यमित्याकाखायामाह भा- च्या च तस्या इति । केन भाव्ये त्याकालायां संवन्धवोध इति । भिधायां लिडादिपदशक्ति ज्ञानं करणमित्य- थः । इतिकर्तव्यताकालायां प्ररोचनेति स्तुत्यर्थवादरूपेत्यर्थः । अङ्गतयेति सहकारितयेत्यर्थः । ननु चेतननिष्ठस्य