पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७८९ । त्रैविध्यमनुमानस्य केवलान्वायभेदतः । दैविध्यं तु भवेद्याप्तेरन्वयव्यतिरेकतः ।। १४२ ।। अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोच्यते । वैविध्यमिति ।। अनुमाने हि त्रिविधं केवलान्वायकेवलव्यतिरेक्यन्वयव्यतिरोकि- प्रभा. द्धं एतत्कारणतया उपमानशब्दयोः पृथक्प्रामाण्यामावश्यकमिति बोध्यम् । मणिकृतस्तु एते पदार्थाः संसर्ग- वन्तः योग्यतादिमत्पदोपस्थापितत्वादित्यनुमानेन योग्यताया लिङ्गविशेषणत्वे तेन रूपेण पक्षे लिङ्गनिश्चय. स्थानुमितिपूर्वमावश्यकत्वेन तदर्थ योग्य तानिश्चयस्यापि आवश्यकत्वेन च तस्य सिद्धिरूपत्वात् अनुमित्यनु. पपत्ति: उपलक्षणत्वे हेतोयभिचारित्वापत्तेः घटमानयेति वाक्यश्रवणानन्तरं योग्यतासंशयात् अनुमानवा. क्यार्थबोधानुपपत्तिश्चेति शब्दस्यापि पृथक्पृथक्प्रामाण्यमावश्यकमित्याहुः । मिश्रास्तु शब्दस्यानुमानविधयैव प्रामाण्ये घटमानयेति वाक्यं स्वरूपयोग्य घटःकर्मत्वमानयनंकृतिरित्यादिवाक्य स्वरूपायोग्यमिति व्यव- स्था न स्यात् अनुमानस्योभयत्रापि संभवात् नव ताशवाक्यानां आकालादिमत्त्वाभावात् तद्धटितहतोस्सु. तरामभावाच्च ने तत्रानुमितिसंभव इति वाच्यं आकासादिभ्रमेणैव तत्रानुमितिसंभवात् नहि परामर्शाप्र-- मात्वं जायमानानुमित्यप्रमात्वप्रयोजक विषयबाधस्यैवाप्रमात्व प्रयोजकत्वात् शब्दस्य पृथकप्रामाण्यस्वीकारे तु स्वभावात्तस्य प्रमाणत्वमित्याहुः । परेतु घटात्पृथगित्यादौ घटावधिकपृथक्त्वप्रकारकतादृशपृथक्त्वाश्रय - निष्ठनिरवच्छिन्नविशेष्यताकशाब्दबोधस्सर्वानुभवसिद्धः सच शब्दस्य पृथक्प्रामाण्यवादिनां मते तादृशशाब्द- बोधं प्रति तादृशानुपूर्व्याश्रयपदज्ञानत्वेन हेतुत्वस्वीकारादुपपद्यते । वैशेषिकाणां मते तु तत्र पृथक्पक्षकघटा- वच्छेदकत्वावधेयकानुभितिस्वीकारे पृथक्त्वाश्रयस्य भानं न निवहति पटादिपक्षकघटावधिकपृथक्त्व विधेय - कानुमितिस्वीकारे आश्रयस्य भाननिर्वाहेऽपि तनिष्ठनिरवच्छिन्नविशेष्यताशालिबोधानिर्चाः तस्मादनुभूयमा. मानतादृशबोधान्यथानुपपत्त्या शब्दस्य पृथकप्रामाण्यमावश्यकमित्याहुः तन्न निर्धर्मितावच्छेदककशाब्दबोधे मानाभावेनोकरीत्या शब्दस्य तद्यवस्थापनासंभवादिति दिक् ।। १४० ॥ १४१ ॥ लन्न सम्यग्विना व्याप्तिबोध शाब्दादिबोधत इत्यनेन व्याप्तेः स्मृतत्वात् प्रसङ्गसङ्गत्या इदानी व्याप्ति विभजते ॥ मूले द्वैविध्यं विति ॥ तु अवधारणे द्वैविध्यमेवेत्यर्थः एवकारेण व्याप्तेस्तैविध्यव्यवस्थाप- कमतनिरासः तन्मते व्याप्तिः त्रिविधा अन्वयव्याप्तिः व्यतिरेकव्याप्तिरन्वयव्यतिरेकव्याप्तिश्चेति अत्रान्वयस- हबारमात्रप्रयोज्या अन्यव्याप्तिः व्यतिरेकसह चारमात्र प्रयोज्या व्यतिरेकव्याप्तिः उभयसहचारप्रयोज्या अन्वयव्यतिरेकव्याप्तिरिति विभागो लक्षणं च बोध्यम् । एतादृशविभागस्य मणिकाराद्यनभिमतत्वात्तदनुरोधेन मूलकृतापि तन्निराकरणं कृतं तत्पक्षे दोषस्तु सुधीभिरुह्यः ।। अन्वयव्यतिरेकत इति । अभेदार्थकपञ्चमी. स्थानाभिषिक्ततसिप्रत्ययेनान्वयाभिन्ना व्याप्तिव्यतिरेकाभिन्ना व्याप्तिश्चेत्यर्थों लभ्यते ॥ अन्वयव्याप्ति- दिनकरीयम्. ति वदन्ति । मिश्रास्त्वनुमानमुद्या शब्दस्य बोधकत्वे घटमानयेति खरूपयोग्यं घटाकर्मत्वमानयनंकृति- रिति स्वरूपायोग्यमिति न स्यात् अनुमानस्योभयत्रापि सम्भवात् नचाकालाघरितहेत्वभावान्नानुमितिस्तत्रे. ति वाच्य आकाङ्काभ्रमेणानुमितिसम्भवात् विषयाबाधाच तस्याः प्रमात्वात् शब्दप्रामाण्ये च खभावान्न ता. दृशशब्दस्य बोधकत्वमित्याहुः । परेतु घटात् पृथगित्यादौ घटावधिकपृथक्त्वप्रकारेण निरवच्छिन्नविशेष्यताकः पृथक्त्वाश्रयस्य शाब्दबोधः सर्वानुभवसिद्धः स चास्माकं तादृशानुपूर्वीकपदहानत्येन तादृशशाब्दबोधं प्रति हे. तुत्वादुपपद्यते । वैशेषिकाणां तु पृथक्त्वं धरावधिक घटपदसाका पृथक्पदस्मारितत्वादित्यनुमानेन न तन्निर्वा. हः पक्षविधया पृथक्त्वस्य भानेऽपि तदाश्रयस्यामानात नच पटं पक्षीकृत्य पटो घटावधिकपृथक्त्ववानित्यनु- मित्या तन्निर्वाह इति वाच्यं पटादिनिष्ठविशेष्यतायास्तन पक्षतावच्छेद कीभूतपटत्वावच्छिन्नतया निरवच्छि- नविशेष्यताकतादृशशाब्दबोधसमानाकारकत्वस्य तथाप्यनिर्वाहादित्याहुरिति दिक् ॥ १४॥ १४ ॥