पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः तात्पर्य तदा र्थसंसर्गप्रमापूर्वकाणि आकाङ्क्षादिमत्पदकदम्बकत्वात् घटमानयेति पदकदम्बकवत् । यद्वा एते प्रभा. न्यतमत्वेन वा पक्षत्वमङ्गीकृतं वैदिकशब्दः प्रमाण लौकिकशब्दस्त्वनु शदक इति जन्मीमांसकमतसाधारण्याय वैदिकपदानीवेत्युक्तम् । ज्योतिष्टोमेन यजेतेत्यादिप दानीवेत्यर्थः ॥ तात्पर्यविषयेत्यादि । अत्र तात्पर्यपदं अ. भ्रान्तप्रयोक्त समततात्पर्यपरं तत्पूर्वकत्व सिद्ध चैत्र शब्दस्य पृथकप्रामण्यनिरास संभवात् अत्र घटमानयेत्या- दो घटक मत्वयोः कर्मत्वानरान योश्च तात्पर्याविषयकालिकसंसर्गज्ञानपूर्वकत्व सिद्धिप्रयुक्तार्थान्तरवारणाम सा. ध्यकोटिप्रविष्टसं सर्गे तज्ज्ञाने वा तात्पर्यविषयत्व विशेषणम् । केचित्तु अत्र ब्राह्मणे विद्येयादौ यदाधिकरणत्व - संसर्गे तात्पर्य तदा विष त्वादिसंसर्गेणार्थान्तरवारणाय तात्पर्यविषयत्वं संसर्ग विशेषणमित्याहुः तदसत् ब्राह्मणे विद्येत्यादौ अधिकरणत्वस्य विषयत्वादेर्वा सप्तमीपदार्थत्वेन संसर्गमाभावात् तत्र तत्संसर्गकबोधा. प्रसत्या तज्ज्ञानपूर्वकन्वरूपसाध्याप्रसिद्धया च तत्सिद्धिप्रयुक्तार्थान्तराप्रसक्तः । नच विभक्त्यर्थाविवक्षायां वा. यणपदार्थस्य विद्यापदार्थ एव अन्वयस्य वक्तव्यतया यदा आधयत्वसंसर्गवोधे विषयतादिसंबन्धमादायाथान्तरदोषप्रसक्तिरिति वाच्यम् । तथासति नामार्थयोरिति व्युत्पत्तिभङ्गापत्त्या तादृशसंबन्धेन ब्राह्मणपदार्थस्य तत्रान्वयासंभवादिति दिक। अत्र नयायिकमते घटामित्यादिवाक्यजन्याधे- यतासंबन्धेन घर प्रकारककर्मत्वाचे शेष्यकशाब्दबोधे घटमिति बापटप दार्थप्रकारकाधेयत्वसंसर्गकाम्पदार्थ. विशेष्य कप्रतीतीच्छयोचरितत्वमित्याकारकतापर्यज्ञानमेव कारणं ननु घट प्रकारकाधेयत्व संसर्गककर्मत्वचि- शेष्यक प्रतीतीच्छया उचरितमित्या कारकतात्पर्य ज्ञान तथासति शब्दस्य गृहीतार्थ ग्राहकत्वेनाप्रमाणत्वापत्तः। एवं चा पदार्थविशेष्य काधे यतासंसर्गकघटपदाथविशेष्य काधेयतासंसर्गकघटपदार्थप्रकारकज्ञानस्यापि तात्पर्य- विषयपदार्थसंसर्गज्ञानरूपतया तादृशानपूर्वकत्व सिद्धमादायान्तरं संसर्गः कर्मत्वमाधेयतासंबन्धेन घट विशिष्टमिति घटत्वविशिष्टीयत्वेनाधेयतासंसर्गकज्ञानस्यैवाभिमतत्वादतः स्मारित पदार्थविशेषणं पदनिरूपि- तवृत्तिज्ञानजन्योपस्थितिविषयतावच्छेदकावेपिलक्षिताधान्तप्रयोक्तसमवेततात्पर्यघटतधर्मावच्छिन्न इत्यर्थः । एतलभायैव पदार्थ इन्युक्तं नतु तस्यापि प्रवेशः प्रयोजनाभावात् एवंचाम्पदार्थ आंधपत्यसंसर्गेण घटपदा- थीय इति ज्ञानस्य घटपदार्थत्वविशिष्टीयत्वेनाधेयत्त संसर्गावगाहित्वेऽपि निरु कविषयतावच्छेदकरयोपलक्षि- तघटत्वाद्य वच्छिन्नीयत्वनाधेयवाद्यनवगाहित्वान्नार्थान्तरप्रसक्तिः स्मृतौ पदज्ञानजन्यत्वमपहाय पदनिरू- पितवृत्तिज्ञान जन्यत्वनिवेशात् । द्रव्य घट इति वाक्ये घटपदासमवायेनाकाशवावच्छिनोपस्थिती तादात्म्य संबन्धेनाकाशत्वावच्छिन्न प्रकारकद्र ब्याविशेष्यक ज्ञानस्यापि घटएदज्ञानजन्यज्ञानविषयतावच्छेदक- त्वोपलक्षिताकाशत्वावच्छिन्न प्रकारकतात्पर्य विषयतादात्म्यसंसर्गकज्ञानरूपतया तत्पूर्वकत्वसिद्धिमादाय ना. र्थान्तरावकाशः वाक्ये कण्टताल्वाद्यभिघातस्यैव साक्षाद्धेतुतया निरुक्तज्ञानजन्यत्वाभावात बाधवारणाय जन्यत्वमपहाय प्रयोज्यत्वार्थकपूर्वकत्वनिवेशः ॥ आकांक्षादीत्यादि ॥ आकाङ्कायोग्यतास - तिमत्पदकदम्बकत्वादीत्यर्थः अत्र घटः कर्मत्वमित्यादिवाक्ये पदकदम्बकत्वरूपहेतुमति निरुक्तसायाभावा- यभिचारचारणायाकाडावत्पदविशेषणं तथाच ताशिवाक्यस्य मूलाक्तप्रत्ययानिष्टप्रकृत्युत्तरत्वरूपाकासावत्या- भावात् न तत्र व्यभिचार इति भावः निरुक्कसाध्याभावदति वहिना सिञ्चतीत्यायोग्यवाक्ये व्यभिचारवा रणाय तत्रैव योग्यतावत्त्वविशषणं नीलो घटो द्रव्यं पट इत्यादिवाक्यघटकनीलपदघटपघटितसमुदाये नि- रुक्तसाध्याभाववति व्यभिचारः आकाङ्क्षायोग्यतावत्पद कदम्बकत्वरूपहेतोस्सत्त्वात् । वस्तुतः प्रकृतिप्रत्यययोरे. वाकाङ्क्षा इति सिद्धान्तितत्वात् तादृशसमुदायस्य प्रकृतिप्रत्ययसमुदायरूपत्वाभावेन आकाङ्क्षायाः अनपेक्षितत्वात् दिनकरीयम्. स्वादिसंसर्गेणान्तिरवारणास तात्पर्यविषयत्वं संसर्ग विशेषणम् । तात्पर्यज्ञाने इतरपदार्थत्वेनेतर पदार्थस्य प्रवेशाद्धटत्वादिना स्मृतस्य संसर्गों न सिध्येदतः स्मारितेति । स्मारितत्वं च वृत्त्या बोध्यम् । तेन वस्तुप- दात् समवायेनाकाशत्वादिनोपाथापितेन रूपेण संसर्गसिद्धयभावेऽपि न क्षतिः । हेतौ चाय मेनि पुत्री राज्ञः पुरुषोऽपसार्यतामित्यादी राज्ञः पुरुष इत्यादिभागे राजपुरुषयोर्योग्यार्थचोः संसगै तात्पर्याभावेन साध्याभा- -