पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली (गुणखण्ड: म्प्रदायानुरोधात् । केचित्तु सत्प्रतिपक्षोत्थापनमुपाधेः फलं तथा हि अयोगोलकं धूमवद्व- हेरित्यादी अयोगोलके धूमाभाववत् आन्धनाभावादिति मत्प्रतिपक्षसम्भवात् । इत्थं च साधनव्यापकोऽपि क्वचिदुपाधिः यथा करका पृथिवी कठिनसंयोगवत्त्वादित्यादौ अनुष्णा- प्रभा. ग्धोपाधिरेवत्यर्थः एतदुत्तरं मोद्भावनीय इत्युत्तर प्रन्थस्थोद्भावनीय इति वाक्यस्यानुषङ्गात् तादृशोपाधि. रुद्भावनीय एवेत्यर्थलाभः । तधाच धूमवान् वहेरित्यादी आन्धनादेरुपाधित्वसंशयानन्तरं हेतावुपाधित्व व्यभिचारनिर्णयरूपलिङ्गनिश्चयाभावेन साध्यव्याभिचारानुमित्य संभतेऽपि उपाधित्व संशयोत्तरं हेतौ व्यभिचा. रितासंबन्धेन उपाधिव्याभिचारसंशयत्यैवावश्यकत्वात् नादृशसंशय व्याप्य संशयविधया साध्यव्यभिचार- संशय हेतुत्वाच्च । ईष्टश सन्दिग्धोपाधेरपि दूषकत्वात् तदुद्भावनमावश्यकमिति भावः । ननु पर्वतो वह्निमान् धूमादित्यादिसद्धतुस्थलऽपि यदा पर्वतेतरत्वे साध्यव्यापकतासन्देहप्रयुक्त उपाधित्वसन्देहस्तदा हेतौ उ पाधिव्यभिचारसन्देहसंभवात् तदधीनसाध्यव्यभिचार सन्देहसंभवाश्च तस्यापि दूषकत्वावश्यकतया सद्धेतो तदुद्भावनमावश्यकम् । नच स्वव्याघात कत्वरूपोकदोषग्रस्तत्वान्न तदुद्भावनामिति वाच्यम् यत्रोपाधे. स्साध्य व्यापकत्वनिर्णायकतर्कावतरः यथा धूमवान् वरियादी आन्धनादेधूमव्यापकताग्राहककार्यकारण-- भावप्रहात्मकतर्कः तत्र व्यापकव्यभिचारेण व्याप्यव्यभिचारानुमितिस्संभवति आईन्धनव्याभिचारित्वरूपाल. ॐ वहीतरत्वविशेष्यकधूमव्याभिचारस्वरूप साध्यव्यापक वसन्देहाभिमतोपाधित्वसन्देहाधीनतादृशोपाधिव्य- भिचारसन्देह सत्वेऽपि व्यभिचार संशयस्य व्याप्तिप्रहप्रतिबन्धकता या मनुकूलतर्कस्योत्तेज कतया प्रकृते तादशो- तेजकाभावविशिष्टप्रतिबन्धकामावरूप कारणबलादान्धने व्यभिचारित्वरूपहेलो धूमव्यभिचारित्वरूपसाध्यनि. रूपितव्याप्तिनिश्चयोत्पत्तौ वाधकाभावेन तादृशसाध्य व्याभिचारानुमित्युत्पत्तेः तादृशोपाधेरेव व्यभिचारोनायक- स्वरूपदूषकत्वस्य व्याघाताप्रसक्तः तस्मादुक्त सद्धेतौ तदुद्भावनमावश्यकमत आह ॥ पक्षेतरस्थिति ।। सद्धेतुस्थलीयपक्षेतरस्वित्यर्थः अवधारणार्थकतुशब्दः नोद्भावनीय इत्युत्तरं योज्यः ॥ सन्दिग्धोपाधि- रपीति ॥ प्रकृतसाध्यध्यापकत्वसन्देहाधीनतद्धाटतोपाधित्वप्रकारकसंशयनिषयोऽपीत्यर्थः ॥ नोद्भाव- नीय इति ॥ दोषत्वेन व्यवहर्तव्य इत्यर्थः तत्र हेतुमाह ॥ कथकेति ॥ कथकानां भाष्यकारप्रभृतीनां सम्प्रदायः दोषत्वतात्पर्येण प्रयुज्य मानत्वं तदनुरे धान् तादृश हे तोरित्यर्थः । तथाच धूमादिसद्धेतुस्थलीयपर्व- तेतरत्वादौ वह्नयादिरूपसाध्य व्यापकत्वसन्देहाहितोपाधित्वसन्देहात् हेतावप्युपाधित्वव्यभिचारसंशयसंम- वेऽपि तादृशसंशयस्य धूमादी वह्नयादिव्याभिचारशकानिवर्तकतर्कविरहविशिष्टस्यैव साध्यव्यभिचारसन्दे- हाजनकतया प्रकृते धूभवहयाः कार्यकारणभावप्रहात्मकानुकूलतर्फ सत्त्वेन वहिव्यभिचारित्वसंशयज. मनासामर्थ्यात् नोद्भावनीय इति भावः । व्यभिचारस्यानुमानं उपाधेस्तु प्रयोजनमिति मूलस्थानुमानपदो. तरं योजितावधारणार्थकतुशब्देन निषेध्यसत्प्रतिपक्षोत्थापकत्वमतं दूषयितुं तन्मतमुपन्यस्यति ॥ केचि- त्विति ॥ सत्प्रतिपक्षोत्थापनमिति ॥ पक्षे स्वाभावलिङ्गकसाध्याभावानुमितिमात्रामत्यर्थः ॥ उपाधेः फलमिति ॥ स्वात्मकोपाधिनिष्ठदूषकत्वमित्यर्थः तदुपपादयति ॥ तथाहीत्यादिना ॥ सत्प्रतिपक्षसंभवादिति ॥ तथाच प्राथमिकानुमानस्थलीयोपाधितावच्छेदकाधिनत्वाद्यवच्छिन्नप्रति- योगिताकाभावत्वावच्छिन्नलिङ्गकतत्स्थलीयपक्षतावच्छेदकावच्छिन्नविशेष्य कसाध्यतावच्छेदकावच्छिन्नप्रति.. योगिताकाभावत्वावच्छिन्नविधेयता कानुमितरभ्रान्तस्यापि संभवेन प्रथमानुमाने आन्धनस्य दूषकत्वेनोद्धाव. नमावश्यकमिति भावः ॥ इत्थंचेति ॥ निरुतसत्प्रतिपक्षोत्धापकत्वमात्रेण दूषकत्वे चेत्यर्थः ॥ साधन- दिनकरीयम्. सम्भवे सम्प्रदायमाने तद्धेतुत्वकधनमसतमिति वाच्यं यत्न साध्यध्यापकताप्राहकतावतारस्तत्र व्यापक- व्यभिचारिणो व्याव्यभिवारावश्यम्भावेन व्यभिचारानुमापकत्वरूपस्य दूषकत्वस्य व्याघातासम्भवात् । स. प्रतिपक्षोमायकत्वेनोपाधेर्दूषकतावादिनां मतमाह ॥ धिस्विति ॥ इथं चेति ॥ सत्रातिपययापकत.